Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 6
    ऋषिः - प्रादुराक्षिर्ऋषिः देवता - वैश्वनरो देवता छन्दः - जगती स्वरः - निषादः
    1

    ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा॥६॥

    स्वर सहित पद पाठ

    ऋ॒तावा॑नम्। ऋ॒तवा॑ना॒मित्यृ॒तऽवा॑नम्। वै॒श्वा॒न॒रम्। ऋ॒तस्य॑। ज्योति॑षः। पति॑म्। अज॑स्रम्। घ॒र्मम्। ई॒म॒हे॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वै॒श्वा॒न॒राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒ ॥६ ॥


    स्वर रहित मन्त्र

    ऋतावानँवैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रन्घर्ममीमहे । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥


    स्वर रहित पद पाठ

    ऋतावानम्। ऋतवानामित्यृतऽवानम्। वैश्वानरम्। ऋतस्य। ज्योतिषः। पतिम्। अजस्रम्। घर्मम्। ईमहे। उपयामगृहीत इत्युपयामऽगृहीतः। असि। वैश्वानराय। त्वा। एषः। ते। योनिः। वैश्वानराय। त्वा॥६॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 6
    Acknowledgment

    भावार्थ -
    ( ऋतावानम् ) सत्य ज्ञानवान् (ऋतस्य ज्योतिषः ) सत्यज्ञान रूप ज्योति के ( पतिम) पालक ( धर्मम् ) अतिदैदीप्त, विद्वान्, (वैश्वानरम् ) समस्त पुरुषों के हितकारी पुरुष को (अजस्रम् ) निरन्तर (महे) प्राप्त हों । सूर्य के पक्ष में - ( ऋतावानम् ) जल को रश्मियों से ग्रहण करने वाले ( ऋतस्य ज्योतिषः पतिम् ) जल और प्रकाश के पालक, सूर्य से ( धर्मम् ) अविनाशी ज्योति या दीप्ति, तेज को ( ईमहे ) प्राप्त करें । - (उपयाम० इत्यादि) पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - प्रत्युराक्षि ऋषिः । वैश्वानरः । जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top