Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 8
    ऋषिः - कुत्स ऋषिः देवता - वैश्वनरो देवता छन्दः - जगती स्वरः - निषादः
    1

    वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ऽआ प्र या॑तु परा॒वतः॑। अ॒ग्निरु॒क्थेन॒ वाह॑सा। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा॥८॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रः। नः॒। ऊ॒तये॑। आ। प्र। या॒तु। प॒रा॒वतः॑। अ॒ग्निः। उ॒क्थेन॑। वाह॑सा। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वै॒श्वा॒न॒राय॑। त्वा॒। ए॒षः। ते॒। योनिः॑। वै॒श्वा॒न॒राय॑। त्वा॒ ॥८ ॥


    स्वर रहित मन्त्र

    वैश्वानरो नऽऊतयऽआ प्र यातु परावतः । अग्निरुक्थेन वाहसा । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥


    स्वर रहित पद पाठ

    वैश्वानरः। नः। ऊतये। आ। प्र। यातु। परावतः। अग्निः। उक्थेन। वाहसा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। वैश्वानराय। त्वा। एषः। ते। योनिः। वैश्वानराय। त्वा॥८॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 8
    Acknowledgment

    भावार्थ -
    (वैश्वानरः) समस्त राष्ट्र का नेता, अथवा समस्त नेता पुरुषों का स्वामी, (अग्नि) अग्नि के समान तेजस्वी (उक्थेन) अपने प्रशंसनीय (वाहसा) साधनों और वाहनों से (नः ऊतये ) हमारी रक्षा के लिये (परावतः) दूर-दूर के देशों तक भी (भा प्रयातु) जाए और दूर देशों से भी आ जाया करे । (उपयाम ० ) इत्यादि पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - कुत्सः । अग्निर्वैश्वानरः । जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top