यजुर्वेद - अध्याय 27/ मन्त्र 3
ऋषिः - अग्निर्ऋषिः
देवता - अग्निर्देवता
छन्दः - विराट् त्रिष्टुप्
स्वरः - धैवतः
0
त्वाम॑ग्ने वृणते ब्राह्म॒णाऽ इ॒मे शि॒वोऽ अ॑ग्ने सं॒वर॑णे भवा नः।स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन्॥३॥
स्वर सहित पद पाठत्वाम्। अ॒ग्ने॒। वृ॒ण॒ते॒। ब्रा॒ह्म॒णाः। इ॒मे। शि॒वः। अ॒ग्ने॒। सं॒वर॑ण॒ इति॑ सं॒ऽवर॑णे। भ॒व॒। नः॒ ॥ स॒प॒त्न॒हेति॑ सपत्न॒ऽहा। नः॒। अ॒भि॒मा॒ति॒जिदित्य॑भिमाति॒ऽजित्। च॒। स्वे। गये॑। जा॒गृहि॒। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन् ॥३ ॥
स्वर रहित मन्त्र
त्वामग्ने वृणते ब्राह्मणाऽइमे शिवोऽअग्ने सँवरणे भवा नः । सपत्नहा नोऽअभिमातिजिच्च स्वे गय जागृह्यप्रयुच्छन् ॥
स्वर रहित पद पाठ
त्वाम्। अग्ने। वृणते। ब्राह्मणाः। इमे। शिवः। अग्ने। संवरण इति संऽवरणे। भव। नः॥ सपत्नहेति सपत्नऽहा। नः। अभिमातिजिदित्यभिमातिऽजित्। च। स्वे। गये। जागृहि। अप्रयुच्छन्नित्यप्रऽयुच्छन्॥३॥
विषय - अग्नि नाम विद्वान् नायक के कर्तव्य और लक्षण ।
भावार्थ -
हे (अग्ने) राजन् ! तेजस्वी पुरुष ! ( त्वाम् ) तुझको ( इमे ब्राह्मणाः) ये ब्रह्म के जानने हारे विद्वान् ब्राह्मण लोग (वृणते) वरण करते हैं, हे (अग्ने) अग्ने ! तेजस्विन् ! तू (नः) हमारे (संवरणे) वरण कर लेने पर (शिवः) हमें कल्याण और सुख देने हारा (भव) हो । और (सपलहा ) शत्रुओं का नाशक और (अभिमाति - जित् च) गर्वीले, दुष्ट पुरुषों को विजय - करने हारा होकर (स्वे गये) अपने गृह और विजित राष्ट्र में ( अप्रयुच्छन् ) प्रमाद न करता हुआ (जागृहि ) सदा सावधान हो जगता रह ।
ऋषि | देवता | छन्द | स्वर - अग्निः । विराट् त्रिष्टुप् । धैवतः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal