यजुर्वेद - अध्याय 27/ मन्त्र 38
ऋषिः - शंयुर्बार्हस्पत्य ऋषिः
देवता - इन्द्रो देवता
छन्दः - स्वराड्बृहती
स्वरः - मध्यमः
0
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नोऽअ॑द्रिवः।गामश्व॑ꣳ र॒थ्यमिन्द्र॒ संकि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑॥३८॥
स्वर सहित पद पाठसः। त्वम्। नः॒। चि॒त्र॒। व॒ज्र॒ह॒स्तेति॑ वज्रऽहस्त। धृ॒ष्णु॒येति॑ धृष्णु॒ऽया। म॒हः। स्त॒वा॒नः। अ॒द्रि॒व॒ इत्य॑द्रिऽवः। गाम्। अश्व॑म्। र॒थ्य᳖म्। इ॒न्द्र॒। सम्। कि॒र॒। स॒त्रा। वाज॑म्। न। जि॒ग्युषे॑ ॥३८ ॥
स्वर रहित मन्त्र
स त्वन्नश्चित्र वज्रहस्त धृष्णुया मह स्तवानोऽअद्रिवः । गामश्वँ रथ्यमिन्द्र सङ्किर सत्रा वाजन्न जिग्युषे ॥
स्वर रहित पद पाठ
सः। त्वम्। नः। चित्र। वज्रहस्तेति वज्रऽहस्त। धृष्णुयेति धृष्णुऽया। महः। स्तवानः। अद्रिव इत्यद्रिऽवः। गाम्। अश्वम्। रथ्यम्। इन्द्र। सम्। किर। सत्रा। वाजम्। न। जिग्युषे॥३८॥
विषय - इन्द्र नायक का वर्णन।
भावार्थ -
हे (वज्रहस्त) खङ्गहस्त ! शत्रुवारक शस्त्रास्त्र युक्त सेनाओं के वशकारिन् ! (अद्रिवः) प्रस्तर सेवने वा पर्वतों से प्राप्त विविध धातुओं के बने दृढ शस्त्रों वाले, वा अभेद्य दुर्ग वाले ! हे (चित्र) आश्चर्य कर्म करनेहारे (इन्द्र) ऐश्वर्यवन् राजन् ! (सः त्वं) वह तु (धृष्णुया) शत्रुओं को घर्षण करने वाले सामर्थ्य से (महः) महान् बलवान् (स्तवान :) स्तुति किया जाकर ( गाम्) गौ, बैल और ( रथ्यम्, अश्वम् ) रथ में लगाने योग्य अश्व (जिग्युषे) विजयशील पुरुष को (सत्रा) रक्षाकारी और ( वाजम् ) विज्ञान ऐश्वर्य को (न) भी ( संकिर) प्रदान कर ।
ऋषि | देवता | छन्द | स्वर - इन्द्रः । स्वराड् बृहती । निषादः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal