Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 28/ मन्त्र 35
    ऋषिः - सरस्वत्यृषिः देवता - इन्द्रो देवता छन्दः - भुरिक् त्रिष्टुप् स्वरः - धैवतः
    1

    दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत्।गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥३५॥

    स्वर सहित पद पाठ

    दे॒वम्। ब॒र्हिः। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। गा॒य॒त्र्या। छन्द॑सा। इ॒न्द्रि॒यम्। चक्षुः॑। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वेतु॑। यज॑ ॥३५ ॥


    स्वर रहित मन्त्र

    देवम्बर्हिर्वयोधसन्देवमिन्द्रमवर्धयत् । गायत्र्या छन्दसेन्द्रियञ्चक्षुरिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥


    स्वर रहित पद पाठ

    देवम्। बर्हिः। वयोधसमिति वयःऽधसम्। देवम्। इन्द्रम्। अवर्धयत्। गायत्र्या। छन्दसा। इन्द्रियम्। चक्षुः। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥३५॥

    यजुर्वेद - अध्याय » 28; मन्त्र » 35
    Acknowledgment

    भावार्थ -
    ( देवम् ) दिव्य गुण वाला (बर्हिः) आकाश (इन्द्रम् देवम्) प्रकाशमान सूर्य को, उसके सामर्थ्य की ( अवर्धयत् ) वृद्धि करता, उसके तेज़ को फैलने देता है और वही प्रकाश, (इन्द्रे) जीवन में (चक्षुः इद्रियं वयः दधत् ) चक्षु नामक तेजोमय इन्द्रिय को बल धारण कराता है, उसी प्रकार ( देवम् बर्हिः) दानशील, करप्रद प्रजा ( वयोधसम् ) बल और ऐश्वर्य के धारण करने वाले ( देवम् इन्द्रम् ) तेजस्वी राजा की ( अवर्धयत् ) वृद्धि करता है । वह प्रजागण, (गायत्र्या छन्दसा ) गायत्री छन्द अर्थात् २४ वर्ष के व्रतपालक ब्राह्मणरूप बल से (इन्द्रे) ऐश्वर्यवान् राजा में ( चक्षुः इन्द्रियम् ) आंख के समान देखने वाली शक्ति और (वय: दधत् ) बल को धारण करावे । वह प्रजारूप गायत्री (वसुवने ) ऐश्वर्यवान् राजा के (वसुधेयस्य) ऐश्वर्य का (वसु) पालन करे । हे होतः ! (यज) तू उसको यह अधिकार प्रदान कर ।

    ऋषि | देवता | छन्द | स्वर - इन्द्रो देवता । भुरिक् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top