यजुर्वेद - अध्याय 3/ मन्त्र 18
ऋषिः - अवत्सार ऋषिः
देवता - अग्निर्देवता
छन्दः - निचृत् ब्राह्मी पङ्क्ति,
स्वरः - पञ्चमः
1
इन्धाना॑स्त्वा श॒तꣳ हिमा॑ द्यु॒मन्त॒ꣳ समि॑धीमहि। वय॑स्वन्तो वय॒स्कृत॒ꣳ सह॑स्वन्तः सह॒स्कृत॑म्। अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ऽअदा॑भ्यम्। चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय॥१८॥
स्वर सहित पद पाठइन्धा॑नाः। त्वा॒। श॒तम्। हिमाः॑। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॑म्। सम्। इ॒धी॒म॒हि॒। वय॑स्वन्तः। व॒य॒स्कृत॑म्। व॒य॒स्कृत॒मिति॑ वयः॒ऽकृत॑म्। सह॑स्वन्तः। स॒ह॒स्कृत॑म्। स॒ह॒स्कृत॒मिति॑ सहः॒ऽकृत॑म्। अग्ने॑। स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न॒ऽदम्भ॑नम्। अद॑ब्धासः। अदा॑भ्यम्। चित्रा॑वसो। चि॑त्रवसो॒ऽइति॒ चित्र॑ऽवसो। स्व॒स्ति। ते। पा॒रम्। अ॒शी॒य॒ ॥१८॥
स्वर रहित मन्त्र
इन्धानास्त्वा शतँ हिमा द्युमन्तँँ समिधीमहि । वयस्वन्तो वयस्कृतँँ सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनमदब्धासोऽअदाभ्यम् । चित्रावसो स्वस्ति ते पारमशीय ॥
स्वर रहित पद पाठ
इन्धानाः। त्वा। शतम्। हिमाः। द्युमन्तमिति द्युऽमन्तम्। सम्। इधीमहि। वयस्वन्तः। वयस्कृतम्। वयस्कृतमिति वयःऽकृतम्। सहस्वन्तः। सहस्कृतम्। सहस्कृतमिति सहःऽकृतम्। अग्ने। सपत्नदम्भनमिति सपत्नऽदम्भनम्। अदब्धासः। अदाभ्यम्। चित्रावसो। चित्रवसोऽइति चित्रऽवसो। स्वस्ति। ते। पारम्। अशीय॥१८॥
विषय - वीर बलवान् होकर दीर्घ जीवन की प्राप्ति ।
भावार्थ -
हे राजन् ! अग्ने ! ( धुमन्तं ) प्रकाशमान्, तेजस्वी (वयस्कृतम्) आयु के बढ़ाने और देने वाले ( सहस्कृतम् ) बल के देनेवाले ( सपत्न दम्भनम् ) शत्रुओं के नाशक ( अदाभ्यम् ) किसी से भी न मारने योग्य, सर्वविजयी | ( त्वा) तुझको ( वयस्वन्तः ) हम दीर्घायु ( सहस्वन्तः ) बलवान् और ( अदब्ध-सः) शत्रुओं से कभी न मारे जाकर, अक्षुण्ण रहकर ( शतं - हिमाः ) सौ वर्षों तक ( इन्धाना: ) तुझे प्रदीप्त और अधिक दीप्तिमान् करते हुए ( सम् इधीमहि । हम भी अग्नि के समान तुझे बराबर बढ़ाते और कीर्ति में उज्ज्वल ही करते रहें । हे ( चित्रावसो ) नाना प्रकार के ऐश्वर्यवाले ( स्वस्ति ) तेरा कल्याण हो । ( ते ) तेरे ( पारम् ) पालन और पूर्ण करने वाले सामर्थ्य का मैं सदा ( अशीय ) भोग करूं ।
ईश्वर पक्ष में-- हे अग्ने परमेश्वर ! हम अहिंसित, दीर्घायु, बलवान् रहकर सौ वर्षों तक तेरे ही प्रकाशवान स्वरूप को प्रकाशित करें | तेरी कृपा से ( पारं स्वस्ति अशीय ) सर्व दुःखों को पार करके सुख भोग करें । इसी प्रकार अग्नि को भी दीर्घायु, बलकारक जीवन के शत्रुओं के नाशकर रूप में प्रदीप्त करके उसको अपने उद्योग में लाकर समस्त सुख को प्राप्त करें || शत० २ । ३ । ४ । २१-२३ ॥
टिप्पणी -
१८ - चित्रावसो इत्यस्य ऋषयः ऋषिः । रात्रिर्देवता आहवनीयोपस्थानमन्त्रा ११ --१८ एते । म० ॥
ऋषि | देवता | छन्द | स्वर -
अग्निर्रात्रिश्च देवताः । निचृद् ब्राह्मी पंक्तिः । पंञ्चमः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal