Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 13
    ऋषिः - मेधाकाम ऋषिः देवता - इन्द्रो देवता छन्दः - भुरिग्गायत्री स्वरः - षड्जः
    1

    सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म्।स॒निं मे॒धाम॑यासिष॒ꣳ स्वाहा॑॥१३॥

    स्वर सहित पद पाठ

    सद॑सः। पति॑म्। अद्भु॑तम्। प्रि॒यम्। इन्द्र॑स्य। काम्य॑म्। स॒निम्। मे॒धाम्। अ॒या॒सि॒ष॒म्। स्वाहा॑ ॥१३ ॥


    स्वर रहित मन्त्र

    सदसस्पतिमद्भुतम्प्रियमिन्द्रस्य काम्यम् । सनिम्मेधामयासिषँस्वाहा ॥


    स्वर रहित पद पाठ

    सदसः। पतिम्। अद्भुतम्। प्रियम्। इन्द्रस्य। काम्यम्। सनिम्। मेधाम्। अयासिषम्। स्वाहा॥१३॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 13
    Acknowledgment

    भावार्थ -
    (सदसः) सभामण्डप के समान इस सर्वाश्रय ब्रह्माण्ड के (पतिम् ) पालक, (अद्भुतम् ) सर्वाश्चर्यकारी, (इन्द्रस्य) जीव के (काम्यम्) कामनायोग्य, ( प्रियम् ) अति प्रिय ( सनिम् ) भजन करने योग्य, परम सेव्य (मेधाम् ) अति पवित्र, मुझ आत्मा को अपने में धारण करने वाले परमेश्वर को (स्वाहा ) उत्तम स्तुति से ही मैं (अयासिषम् ) प्राप्त होऊं ।

    ऋषि | देवता | छन्द | स्वर - इन्द्रः । भुरिग् गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top