यजुर्वेद - अध्याय 32/ मन्त्र 9
ऋषिः - स्वयम्भु ब्रह्म ऋषिः
देवता - विद्वान् देवता
छन्दः - निचृत त्रिष्टुप्
स्वरः - धैवतः
1
प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गृहा॒ सत्।त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒ताऽस॑त्॥९॥
स्वर सहित पद पाठप्र। तत्। वो॒चे॒त्। अ॒मृत॑म्। नु। वि॒द्वान्। ग॒न्ध॒र्वः। धाम॑। विभृ॑त॒मिति॒ विऽभृ॑तम्। गुहा॑। सत् ॥ त्रीणि॑। प॒दानि॑। निहि॒तेति॒ निऽहि॑ता। गुहा॑। अ॒स्य॒। यः। तानि॑। वेद॑। सः। पि॒तुः। पि॒ता। अ॒स॒त् ॥९ ॥
स्वर रहित मन्त्र
प्र तद्वोचेदमृतन्नु विद्वान्गन्धर्वो धाम विभृतङ्गुहा सत् । त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुः पितासत् ॥
स्वर रहित पद पाठ
प्र। तत्। वोचेत्। अमृतम्। नु। विद्वान्। गन्धर्वः। धाम। विभृतमिति विऽभृतम्। गुहा। सत्॥ त्रीणि। पदानि। निहितेति निऽहिता। गुहा। अस्य। यः। तानि। वेद। सः। पितुः। पिता। असत्॥९॥
विषय - उस परम प्रभु का ज्ञाता सबके पिता का पिता है ।
भावार्थ -
( गन्धर्वः) गौ अर्थात् वेदवाणी को धारण करने वाला, वेदज्ञ (विद्वान् ) विद्वान्, आत्मज्ञानी पुरुष (तद्) उस (अमृतम् ) अमृत (गुहा) बुद्धि में ( विभृतम् ) विशेष रूप से विद्यमान ( धाम ) सबको धारण करने वाले, परम तेजोमय, सर्वाश्रय, परमेश्वर के स्वरूप का (प्रवोचेत् नु) हमें उपदेश करे । (अस्य) उस परमेश्वर के ( त्रीणि पदानि ) तीन पद, जानने योग्य तीन स्वरूप ( गुहा निहितानि) बुद्धि में स्थित हैं । (यः) जो (तानि) उनको (वेद) साक्षात् कर लेता है (सः) वह ( पितु: पिता) पिता से भी बड़ा, पिता का भी पिता, पालक (असत्) है ।
'त्रीणि पदानि ' - त्रिपादस्यामृतं दिवि । त्रीणि पदा विचक्रमे । त्रिपाजस्यः । त्रिपस्त्यं ऋ० ८।३९।८॥त्र्यनीकः । ऋ० ३। ५६ । ३ ॥ त्रि- ऊधन् । त्रिप्रतिष्ठितः । अ० १०।२।३२॥ त्रिसधस्थः । ऋ० ५|४|८ ॥ त्रिदिवः त्रिनाक, त्र्यरुण, त्रिधातु, त्रिवृतः इत्यादि नाना त्रिक लेने योग्य हैं।
ऋषि | देवता | छन्द | स्वर - विद्वान् । निचत् त्रिष्टुप् । धैवतः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal