यजुर्वेद - अध्याय 33/ मन्त्र 16
ऋषिः - गोतम ऋषिः
देवता - अग्निर्देवता
छन्दः - स्वराट् पङ्क्तिः
स्वरः - पञ्चमः
1
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम्। अ॒ग्निर्दे॒वाना॒मव॑ऽआवृणा॒नः सु॑मृडी॒को भ॑वतु जा॒तवे॑दाः॥१६॥
स्वर सहित पद पाठविश्वे॑षाम्। अदि॑तिः। य॒ज्ञिया॑नाम्। विश्वे॑षाम्। अति॑थिः। मानु॑षाणाम् ॥ अ॒ग्निः। दे॒वाना॑म्। अवः॑। आ॒वृ॒णा॒न इत्या॑ऽवृ॒णा॒नः। सु॒मृडी॒क इति॑ सुऽमृडी॒कः। भ॒व॒तु॒। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः ॥१६ ॥
स्वर रहित मन्त्र
विश्वेषामदितिर्यज्ञियानाँविश्वेषामतिथिर्मानुषाणाम् । अग्निर्देवानामवऽआवृणानः सुमृडीको भवतु जातवेदाः ॥
स्वर रहित पद पाठ
विश्वेषाम्। अदितिः। यज्ञियानाम्। विश्वेषाम्। अतिथिः। मानुषाणाम्॥ अग्निः। देवानाम्। अवः। आवृणान इत्याऽवृणानः। सुमृडीक इति सुऽमृडीकः। भवतु। जातवेदा इति जातऽवेदाः॥१६॥
विषय - अग्रणी नायक सबको सुखकर और दयाशील हो ।
भावार्थ -
(विश्वेषाम् ) समस्त ( यज्ञियानाम् ) पूजनीय, राष्ट्रपालन रूप यज्ञ के सम्पादक पुरुषों में (अदितिः) अखण्ड ज्ञान और आज्ञा वाला (विश्वेषाम् ) और समस्त ( मानुषाणाम् ) मनुष्यों में से (अतिथिः) सबसे अधिक पूज्य, सर्वोपरि स्थित और (देवानाम् ) विद्वान्, विद्या और धन के दानशील एवं विजयेच्छु पुरुषों में से ( जातवेदाः ) ज्ञानवान् (अग्निः) अग्रणी, तेजस्वी विद्वान् राजा ( अव ) रक्षण कार्य और अन्न आदि को( आवृणानः ) प्रदान करता हुआ ( सुमृडोकः भवतु ) उत्तम सुख देने वाला हो ।
ऋषि | देवता | छन्द | स्वर - गोतमः । अग्निर्जातवेदाः । विराट् त्रिष्टुप् । धैवतः ।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal