Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 51
    ऋषिः - कूर्म ऋषिः देवता - विश्वेदेवा देवताः छन्दः - त्रिष्टुप् स्वरः - धैवतः
    1

    अ॒र्वाञ्चो॑ऽअ॒द्या भ॑वता यजत्रा॒ऽआ वो॒ हार्दि॒ भय॑मानो व्ययेयम्। त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्त्ताद॑व॒पदो॑ यजत्राः५१॥

    स्वर सहित पद पाठ

    अ॒र्वाञ्चः॑। अ॒द्य। भ॒व॒त॒। य॒ज॒त्राः॒। आ। वः॒। हार्दि। भय॑मानः। व्य॒ये॒य॒म् ॥ त्राध्व॑म्। नः॒। दे॒वाः॒। नि॒जुर॒ऽइति॑ नि॒जुरः॑। वृक॑स्य। त्राध्व॑म्। क॒र्त्तात्। अ॒व॒पद॒ इत्य॑व॒ऽपदः॑। य॒ज॒त्राः॒ ॥५१ ॥


    स्वर रहित मन्त्र

    अर्वाञ्चोऽअद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । त्राध्वन्नो देवा निजुरो वृकस्य त्राध्वङ्कर्तादवपदो यजत्राः ॥


    स्वर रहित पद पाठ

    अर्वाञ्चः। अद्य। भवत। यजत्राः। आ। वः। हार्दि। भयमानः। व्ययेयम्॥ त्राध्वम्। नः। देवाः। निजुरऽइति निजुरः। वृकस्य। त्राध्वम्। कर्त्तात्। अवपद इत्यवऽपदः। यजत्राः॥५१॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 51
    Acknowledgment

    भावार्थ -
    हे (यजत्राः) अभय दान करने और राष्ट्रों को सुसंगत करने वाले, वीर, पूज्य, सत्संग योग्य पुरुषो ! (अद्य) आज आप लोग (अर्वाञ्चः) हमारे सन्मुख, हमें प्राप्त (भवत) होवो । ( वः ) आप लोगों के ( हार्दि) हृदय में स्थित भीतरी भाव को (आ वि अयेयम् ) मैं भली प्रकार जानूं । मैं प्रजाजन (भयमानः) शत्रुगण से भय करता हुआ आपकी शरण हूँ । हे (देवाः) विजयशील विद्वान् पुरुषो ! आप लोग (नः) हमारी ( निजुर: ) सब प्रकार की सर्वथा विनाश करने वाले, (वृकस्य) हमारा सर्वस्व अप- हरण करने वाले चोर, डाकू तथा भेड़िये के समान क्रूर पुरुषों और जीवों से भी (त्राध्वम् ) रक्षा करो और हे (यजत्राः) सुसंगत, संघ बनाकर रहने वाले सेनाजनो ! आप लोग (अव पदः) गढ़े के समान गिरने का स्थान, संकट और विपत्ति रूप (कर्त्तात् ) गढ़े से, अथवा विपत्तिजनक पुरुष, अथवा राष्ट्र को नीचा गिरा देने वाले हिंसा कार्य, प्रजानाशकृत्य शस्त्रादि वध से (त्राध्वम् ) रक्षा करो । वृकः - वृक आदाने । भ्वादि: । श्वापि वृक उच्यते विकर्त्तनात् निरु० ५|४| २ || 'अवपदः कर्त्तात् । ' - यत्र अवपद्यन्ते पतन्ति ततः कर्त्तात् कूपात् इति उवट महीधरदयानन्दाः । विपदः कर्त्तरिति सायणः । हिसार्थस्य वा करोतेः कर्तस्तस्मात् । अथवा गर्तो वा कर्त्तः । कत्वं छान्दसम् ।

    ऋषि | देवता | छन्द | स्वर - कूर्मो गार्त्समद ऋषिः । विश्वेदेवा देवताः । त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top