यजुर्वेद - अध्याय 33/ मन्त्र 56
ऋषिः - मधुच्छन्दा ऋषिः
देवता - इन्द्रवायू देवते
छन्दः - गायत्री
स्वरः - षड्जः
0
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒रा ग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि॥५६॥
स्वर सहित पद पाठइन्द्र॑वायूऽइ॒तीन्द्र॑वायू। इ॒मे। सु॒ताः। उप॑। प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ। ग॒त॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि ॥५६ ॥
स्वर रहित मन्त्र
इन्द्रवायूऽइमे सुताऽउप प्रयोभिरागतम् । इन्दवो वामुशन्ति हि ॥
स्वर रहित पद पाठ
इन्द्रवायूऽइतीन्द्रवायू। इमे। सुताः। उप। प्रयोभिरिति प्रयःऽभिः। आ। गतम्। इन्दवः। वाम्। उशन्ति। हि॥५६॥
विषय - वायु, इन्द्र, अश्वी आदि के कर्त्तव्य ।
भावार्थ -
व्याख्या देखो । म० ७ । ८ ॥
टिप्पणी -
क्वचित् पुस्तकेषु “उ॒प॑या॒मगृहीतोऽसि वा॒यव॑ इद्रन्वा॒युभ्यां॑ त्वा ।
ए॒ष ते॒ योनिः स॒जषो॑भ्यां त्वा ।" इत्यधिकं पठ्यते
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal