Loading...
यजुर्वेद अध्याय - 39

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 39/ मन्त्र 10
    ऋषिः - दीर्घतमा ऋषिः देवता - प्राणादयो लिङ्गोक्ता देवताः छन्दः - आकृतिः स्वरः - पञ्चमः
    1

    लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॑। मा॒सेभ्यः॒ स्वाहा॑ मा॒सेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ऽस्थभ्यः॒ स्वाहाऽ॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑। रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑॥१०॥

    स्वर सहित पद पाठ

    लोम॑भ्य॒ इति॒ लोम॑ऽभ्यः। स्वाहा॑। लोम॑भ्य॒ इति॒ लोम॑ऽभ्यः। स्वाहा॑। त्व॒चे। स्वाहा॑। त्व॒चे। स्वाहा॑। लोहि॑ताय। स्वाहा॑। लोहि॑ताय। स्वाहा॑। मेदो॑भ्य॒ इति॒ मेदः॑ऽभ्यः। स्वाहा॑। मेदो॑भ्य॒ इति॒ मेदः॑ऽभ्यः। स्वाहा॑। मा॒सेभ्यः॑। स्वाहा॑। मा॒सेभ्यः॑। स्वाहा॑। स्नाव॑भ्य॒ इति॒ स्नाव॑ऽभ्यः। स्वाहा॑। स्नाव॑भ्य॒ इति॒ स्नाव॑ऽभ्यः। स्वाहा॑। अ॒स्थभ्य॒ इत्य॒स्थऽभ्यः॑। स्वाहा॑। अ॒स्थभ्य॒ इत्य॒स्थऽभ्यः॑। स्वाहा॑। म॒ज्जभ्य॒ इति॑ म॒ज्जऽभ्यः॑। स्वाहा॑। म॒ज्जभ्य॒ इति॑ म॒ज्जऽभ्यः॑। स्वाहा॑। रेत॑से॑। स्वाहा॑। पा॒यवे॑। स्वाहा॑ ॥१० ॥


    स्वर रहित मन्त्र

    लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा । माँसेभ्यः स्वाहा माँसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा । रेतसे स्वाहा पायवे स्वाहा ॥


    स्वर रहित पद पाठ

    लोमभ्य इति लोमऽभ्यः। स्वाहा। लोमभ्य इति लोमऽभ्यः। स्वाहा। त्वचे। स्वाहा। त्वचे। स्वाहा। लोहिताय। स्वाहा। लोहिताय। स्वाहा। मेदोभ्य इति मेदःऽभ्यः। स्वाहा। मेदोभ्य इति मेदःऽभ्यः। स्वाहा। मासेभ्यः। स्वाहा। मासेभ्यः। स्वाहा। स्नावभ्य इति स्नावऽभ्यः। स्वाहा। स्नावभ्य इति स्नावऽभ्यः। स्वाहा। अस्थभ्य इत्यस्थऽभ्यः। स्वाहा। अस्थभ्य इत्यस्थऽभ्यः। स्वाहा। मज्जभ्य इति मज्जऽभ्यः। स्वाहा। मज्जभ्य इति मज्जऽभ्यः। स्वाहा। रेतसे। स्वाहा। पायवे। स्वाहा॥१०॥

    यजुर्वेद - अध्याय » 39; मन्त्र » 10
    Acknowledgment

    भावार्थ -
    ( लोमभ्यः स्वाहा लोमभ्यः स्वाहा ) रोमों को उत्तम अन्न बल प्राप्त हो । वे स्वच्छ रोगरांहत रहें । (त्वचे स्वाहा) त्वचा के प्रत्येक भाग को उत्तम रीति से रक्खो । ( लोहिताय स्वाहा ) रक्त के प्रत्येक भाग को स्वच्छ रक्खो । (मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा ) मेद, धातु के प्रत्येक अंश को स्वच्छ और रोगरहित करो । ( मांसेभ्यः स्वाहा मांसेभ्यः स्वाहा ) देह में मांसों के प्रत्येक अंश को विकाररहित, नीरोग रक्खो । (स्नावभ्यः स्वाहा स्नावभ्यः स्वाहा ) प्रत्येक स्नायु को बलवान्, अविकृत रक्खो । (अस्थभ्यः स्वाहा अस्थभ्यः स्वाहा ) प्रत्येक हड्डी को बलवान् और दोष रहित रक्खो । (मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ) मज्जा के प्रत्येक भाग को उत्तम तथा भविकृत, स्वच्छ रक्खो । (रेतसे स्वाहा ) वीर्य की वृद्धि के लिये भी उत्तम प्रयत्न करो और (पायवे स्वाहा ) गुदा इन्द्रिय के मल शोधक अंग को स्वच्छ रक्खो । शरीर में विद्यमान उक्त धातुओं के समान राष्ट्र में भी घटक अवयवों को अच्छी प्रकार यत्नपूर्वक रक्खो, उनको उत्तम अन्न आदि प्रदान करो ।

    ऋषि | देवता | छन्द | स्वर - अग्निः । आकृतिः । पंचमः ॥

    इस भाष्य को एडिट करें
    Top