Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 28
    ऋषिः - औतथ्यो दीर्घतमा ऋषिः देवता - यज्ञो देवता छन्दः - आर्षी जगती स्वरः - निषादः
    2

    ध्रु॒वासि॑ ध्रु॒वोऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात्। घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या॥२८॥

    स्वर सहित पद पाठ

    ध्रु॒वा। अ॒सि॒। ध्रु॒वः। अ॒यम्। यज॑मानः। अ॒स्मिन्। आ॒यत॑न॒ इत्या॒ऽयत॑ने। प्र॒जयेति॑ प्र॒ऽजया॑। प॒शुभि॒रिति॑ प॒शुऽभिः॑। भू॒या॒त्। घृ॒तेन॑। द्या॒वा॒पृ॒थि॒वी॒ऽइति॑ द्यावापृथिवी। पू॒र्ये॒था॒म्। इन्द्र॑स्य। छ॒दिः। अ॒सि॒। वि॒श्व॒ज॒नस्येति॑ विश्वऽज॒नस्य॑। छा॒या ॥२८॥


    स्वर रहित मन्त्र

    धु्रवासि धु्रवो यँयजमानो स्मिन्नायतने प्रजया पशुभिर्भूयात् । घृतेन द्यावापृथिवी पूर्येथामिन्द्रस्य च्छदिरसि विश्वजनस्य च्छाया ॥


    स्वर रहित पद पाठ

    ध्रुवा। असि। ध्रुवः। अयम्। यजमानः। अस्मिन्। आयतन इत्याऽयतने। प्रजयेति प्रऽजया। पशुभिरिति पशुऽभिः। भूयात्। घृतेन। द्यावापृथिवीऽइति द्यावापृथिवी। पूर्येथाम्। इन्द्रस्य। छदिः। असि। विश्वजनस्येति विश्वऽजनस्य। छाया॥२८॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 28
    Acknowledgment

    भावार्थ -

    हे पृथिवी अथवा हे महान्- शक्ति ! तू ( ध्रूवा असि ) तू ध्रुव, सदा स्थिर है। उसी प्रकार( अयं ) यह ( यजमानः ) यजमान, दानशील या संगतिकारक व्यवस्थापक राजा भी ( अस्मिन् आयतने ) इस आयतन, गृह, प्रतिष्ठा के स्थान पर ( प्रजया ) प्रजा और ( पशुभिः ) और पशुओं सहित ( ध्रुवः भूयात्) ध्रुव, स्थिर होकर रहे । हे ( द्यावापृथिवी ) आकाश और भूमि ! तुम दोनों ( घृतेन ) तेज, वृत आदि पुष्टिकारक पदार्थों से ( पूर्येथाम् ) पूर्ण होवो | अथवा हे पृथिवी और सूर्य या प्रजा और राजन् ! एवं पति और पत्नि ! तुम दोनों आकाश और भूमि के समान पुष्टिकारक पदार्थों से पूर्ण रहो। हे राजशक्ते ! तू ( इन्द्रस्य ) परमेश्वर्यवान् राजा के लिये या ऐश्वर्यवान् राष्ट्र के लिये (छदिः) छदि अर्थात् छत हो । उसको सब दुखों और आघातों से बचानेवाली आड. हो । हे राजन् ! तू ( विश्वजनस्य छाया ) सब श्रेणियों के मनुष्यों के लिये (छाया) छाया, शरण या आश्रय (असि ) है | 

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिःऋषिः।द्यावापृथिव्यौ इन्द्रश्च यज्ञो वा देवता । आर्षी जगती । निषादः ॥ 

    इस भाष्य को एडिट करें
    Top