Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 37
    ऋषिः - गोतम ऋषिः देवता - इन्द्रो देवता छन्दः - भूरिक् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    1

    त्वम॒ङ्ग प्रश॑ꣳसिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म्। न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑॥३७॥

    स्वर सहित पद पाठ

    त्वम्। अ॒ङ्ग। प्र॒। श॒ꣳसि॒षः॒। दे॒वः। श॒वि॒ष्ठ॒। मर्त्य॑म्। न। त्वत्। अ॒न्यः। म॒घ॒व॒न्निति॑ मघऽवन्। अ॒स्ति॒। म॒र्डि॒ता। इन्द्र॑। ब्र॒वीमि॒। ते॒। वचः॑ ॥३७॥


    स्वर रहित मन्त्र

    त्वमङ्ग प्र शँसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥


    स्वर रहित पद पाठ

    त्वम्। अङ्ग। प्र। शꣳसिषः। देवः। शविष्ठ। मर्त्यम्। न। त्वत्। अन्यः। मघवन्निति मघऽवन्। अस्ति। मर्डिता। इन्द्र। ब्रवीमि। ते। वचः॥३७॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 37
    Acknowledgment

    भावार्थ -

    हे ( अङ्ग ) हे (शविष्ट् ) सब से अधिक शक्तिमन् ! तू (देवः ) विजिगीषु राजा होकर ( मर्त्यम् ) मनुष्यमात्र को ( प्रशंसिषः) उत्तम शिक्षा प्रदान कर, उत्तम उपदेश कर हे ( मघवन् ) ऐश्वर्यवन्! ( त्वत् अन्यः ) तेरे से दूसरा कोई ( मर्दिता न ) कृपालु उन पर दया करने वाला, सुखकारी नहीं है । हे ( इन्द्र ) इन्द्र ! राजन् ! मैं (ते) तुझे ( वचः) उत्तम वेदानुकूल राजधर्मं के वचनों का उपदेश करता हूँ॥ शत० ३ । ९ । ४ । २४ ॥ 
     परमेश्वर पक्ष में- हे परमेश्वर ( शविष्ट ) सर्वशक्तिमन् ! तू समस्त (मर्स्यम् ) मानव जाति को ( प्र ) सब से प्रथम ( शंसिष: ) उपदेश करता है । (त्वदन्यः ० ) तेरे से दूसरा कोई सुखकारी दयालु नहीं है । ( ते वचः ब्रवीमि ) तेरे ही वेद वचनों का म सर्वत्र उपदेश करूं । 

    ऋषि | देवता | छन्द | स्वर -

    गोतम ऋषिः । इन्द्रो देवता । भुरिगार्षी अनुष्टुप् । गांधार॥ 

    इस भाष्य को एडिट करें
    Top