अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
आ॑यु॒र्दा अ॑ग्ने ज॒रसं॑ वृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने। घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रान॒भि र॑क्षतादि॒मम् ॥
स्वर सहित पद पाठआ॒यु॒:ऽदा: । अ॒ग्ने॒ । ज॒रस॑म् । वृ॒णा॒न: । घृ॒तऽप्र॑तीक: । घृ॒तऽपृ॑ष्ठ: । अ॒ग्ने॒ । घृ॒तम् । पी॒त्वा । मधु॑ । चारु॑ । गव्य॑म् । पि॒ताऽइ॑व । पु॒त्रान् । अ॒भि । र॒क्ष॒ता॒त् । इ॒मम् ॥१३.१॥
स्वर रहित मन्त्र
आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने। घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रानभि रक्षतादिमम् ॥
स्वर रहित पद पाठआयु:ऽदा: । अग्ने । जरसम् । वृणान: । घृतऽप्रतीक: । घृतऽपृष्ठ: । अग्ने । घृतम् । पीत्वा । मधु । चारु । गव्यम् । पिताऽइव । पुत्रान् । अभि । रक्षतात् । इमम् ॥१३.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 1
विषय - ब्रह्मचर्य व्रत में आयु, बल बल और दृढ़ता की प्रार्थना
भावार्थ -
हे (अग्ने) ज्ञानवान् परमेश्वर ! ज्ञानप्रकाशक गुरो ! आप (आयुर्दाः) आयु जीवन, प्राण को देने हारे हैं अतः आप (जरसं) वृद्ध अवस्था आयु और जीव की हानि को ( वृणानः ) दूर करते हुए (घृतप्रतीकः) दीप्तिस्वरूप सूर्य के समान, (घृतपृष्ठः) देदीप्यमान ज्ञानरसों के स्पर्श अर्थात् प्रदान कराने हारे और समस्त तेजों के आश्रय भूत हैं । हे अग्ने ! परमात्मन् ! जिस प्रकार (पुत्रान्) पुत्रों को ( पिता इव ) पिता ( चारुगव्यं ) गाय के उत्तम मधुर घी के भोजनों से पुष्ट करता है और उनकी रक्षा करता है उसी प्रकार आप (घृतं) तेजोमय, स्नेहमय, आदिस्रोत से निकले हुए (चारु) आस्वादन करने योग्य, मनोहर उत्तम (मधुं) मधु के समान मधुर अमृतस्वरूप, या पुनः २ अभ्यास करने योग्य ( गव्यं ) आत्मासम्बन्धी (घृतं ) ज्ञान को ( पीत्वा ) पान करा कर ( इमम् ) इस नव ब्रह्मचारी की ( अभि रक्षतात् ) सब प्रकार से रक्षा करें ।
टिप्पणी -
(च०) ‘पितेव पुत्रमभिरक्षतादिमान् स्वाहा’ यजु०। (प्र०) ‘जरसं गृणानः’ इति हि० गृ० स०। याजुषे पाठे, (प्र०) ‘हविषा वृधासंः’ (च०) ‘पितेव पुत्रमभिरक्ष’ इति शौ० ग्र० स०।
ऋषि | देवता | छन्द | स्वर -
अथर्वा ऋषिः। १ अग्निर्देवता। २, ३ बृहस्पतिः। ४, ५ विश्वेदेवाः। १ अग्निस्तुतिः। २, ३ चन्द्रमसे वासः प्रार्थना। ४, ५ आयुः प्रार्थना। १-३ त्रिष्टुभः। ४ अनुष्टुप्। ५ विराड् जगती। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें