अथर्ववेद - काण्ड 2/ सूक्त 16/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - एदपदासुरीत्रिष्टुप्
सूक्तम् - सुरक्षा सूक्त
प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ स्वाहा॑ ॥
स्वर सहित पद पाठप्राणा॑पानौ । मृ॒त्यो: । मा॒ । पा॒त॒म् । स्वाहा॑॥१६.१॥
स्वर रहित मन्त्र
प्राणापानौ मृत्योर्मा पातं स्वाहा ॥
स्वर रहित पद पाठप्राणापानौ । मृत्यो: । मा । पातम् । स्वाहा॥१६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 16; मन्त्र » 1
विषय - रक्षा की प्रार्थना।
भावार्थ -
हे (प्राणापानौ) प्राण और अपान ! तुम दोनों (मा) मुझ को (मृत्योः) शरीर के छूट जाने के भय से (पातं) बचाओ, (स्वाहा) यह उत्तम प्रार्थना है।
टिप्पणी -
स्वाहा - स्वाहेत्येतत् सु आहेति वा, स्वा वागाहेति वा, स्वं प्राह इति वा, स्वाहुतं हविर्जुहोतीति वा । (नि० ८। २०) स्वैव ते वाग् ‘अब्रवीत् सोऽजुहोत् स्वाहा इति तत् स्वाहाकारस्य जन्मा [तै० ब्रा० २। १। २। ३।]
ऋषि | देवता | छन्द | स्वर -
ब्रह्मा ऋषिः। प्राणापानौ आयुश्च देवताः। १, ३ एकपदा आसुरी त्रिष्टुप्। एकपदा आसुरी उष्णिक्। ४, ५ द्विपदा आसुरी गायत्री। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें