अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 1
सूक्त - शम्भुः
देवता - जरिमा, आयुः
छन्दः - जगती
सूक्तम् - दीर्घायु प्राप्ति सूक्त
तुभ्य॑मे॒व ज॑रिमन्वर्धताम॒यम्मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये। मा॒तेव॑ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त्पा॒त्वंह॑सः ॥
स्वर सहित पद पाठतुभ्य॑म् । ए॒व । ज॒रि॒म॒न् । व॒र्ध॒ता॒म् । अ॒यम् । मा । इ॒मम् । अ॒न्ये । मृ॒त्यव॑: । हिं॒सि॒षु॒: । श॒तम् । ये । मा॒ताऽइ॑व । पु॒त्रम् । प्रऽम॑ना: । उ॒पऽस्थे॑ । मि॒त्र: । ए॒न॒म् । मि॒त्रिया॑त् । पा॒तु॒ । अंह॑स: ॥२८.१॥
स्वर रहित मन्त्र
तुभ्यमेव जरिमन्वर्धतामयम्मेममन्ये मृत्यवो हिंसिषुः शतं ये। मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥
स्वर रहित पद पाठतुभ्यम् । एव । जरिमन् । वर्धताम् । अयम् । मा । इमम् । अन्ये । मृत्यव: । हिंसिषु: । शतम् । ये । माताऽइव । पुत्रम् । प्रऽमना: । उपऽस्थे । मित्र: । एनम् । मित्रियात् । पातु । अंहस: ॥२८.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 1
विषय - दीर्घायु की प्रार्थना ।
भावार्थ -
हे (जरिमन्) सब को जीर्ण करने हारे वार्धक्यकाल ! हे बुढ़ापे ! अथवा हे स्तुति योग्य अग्ने ! (अयं) यह बालक (तुभ्यम् एव) तेरे तक पहुंचने के लिये ही (वर्धताम्) वृद्धि को प्राप्त हो । (अन्ये मृत्यवः) और देह को आत्मा से पृथक् करने वाले नाना प्रकार के कोई भी प्रबल कारण (इमम्) इसको (शतं) सौ बरस तक (मा हिंसिषुः) न मारें, कष्ट न दें। (माता पुत्रम् इव) जिस प्रकार माता पुत्र का पालन करती है और सब विपत्तियों से बचाती है उसी प्रकार (मित्रः) मृत्यु से रक्षा करने वाला परमात्मा (प्रमनाः) प्रकृष्ट, उत्तम ज्ञानवान् प्रसन्न होकर (उपस्थे) अपनी गोद में धर कर (एनं) इसको (मित्रियात्) मित्रों के किये हुए, या स्नेहवश किये हुए (अंहसः) द्रोहादि या पापाचरण व्यवहार से (पातु) रक्षा करे, बचावे।
टिप्पणी -
‘हिंसिषुः त्यत्’, (य०) ‘मित्रेन’ इति पैप्प ० सं०।
ऋषि | देवता | छन्द | स्वर - शम्भुर्ऋषिः। जरिमायुर्देवता। १ जगती। २-४ त्रिष्टुभः। ५ भुरिक्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें