अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 1
य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ॥
स्वर सहित पद पाठय: । ईशे॑ । प॒शु॒ऽपति॑:। प॒शू॒नाम् । चतु॑:ऽपदाम् । उ॒त । य: । द्वि॒ऽपदा॑म् । नि:ऽक्री॑त: । स: । य॒ज्ञिय॑म् । भा॒गम् । ए॒तु॒ । रा॒य: । पोषा॑: । यज॑मानम् । स॒च॒न्ता॒म् ॥३४.१॥
स्वर रहित मन्त्र
य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम्। निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥
स्वर रहित पद पाठय: । ईशे । पशुऽपति:। पशूनाम् । चतु:ऽपदाम् । उत । य: । द्विऽपदाम् । नि:ऽक्रीत: । स: । यज्ञियम् । भागम् । एतु । राय: । पोषा: । यजमानम् । सचन्ताम् ॥३४.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 1
विषय - मोक्षमार्ग का उपदेश ।
भावार्थ -
मुमुक्षु के लिये उपदेश करते हैं—(यः) जो विभूतियों का अभिलाषी आत्मा (पशूनां) अपनी इन्द्रियों द्वारा ज्ञान करने हारे (चतुष्पदां) चौपाये और (द्विपदां) दो पाये मनुष्य और पक्षियों पर भी (ईशे) अपना वश करता और उनका स्वामी हो जाता है। वह (पशुपतिः) ‘पशुपति ‘ कहता है । (सः) वह (निष्क्रीतः) सब प्रकार से स्वतन्त्र होकर (यज्ञियं) यज्ञयोग्य या परमात्मा सम्बन्धी (भागं) भाग, ऐश्वर्य को (एतु) प्राप्त हो और (रायः पोषाः) धनादि की समस्त विभूतियां और सामर्थ्य (यजमानं) उसी महान् यज्ञकर्ता आत्मसाधक को (सचन्तां) प्राप्त होते हैं ।
टिप्पणी -
‘येषां पशुपतिः’ इति पैप्प०, तै० सं०। (द्वि०) ‘यश्च द्विपदाम्’, ‘यजमानस्य सन्तु’ इति तै० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। पशुपतिर्देवता। पशुभागकरणम्। १-४ त्रिष्टुभः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें