अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 1
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
इ॒ममि॑न्द्र वर्धय क्ष॒त्रियं॑ म इ॒मं वि॒शामे॑कवृ॒षं कृ॑णु॒ त्वम्। निर॒मित्रा॑नक्ष्णुह्यस्य॒ सर्वां॒स्तान्र॑न्धयास्मा अहमुत्त॒रेषु॑ ॥
स्वर सहित पद पाठइ॒मम् । इ॒न्द्र॒ । व॒र्ध॒य॒ । क्ष॒त्रिय॑म् । मे॒ । इ॒मम् । वि॒शाम् । ए॒क॒ऽवृ॒षम् । कृ॒णु॒ । त्वम् । नि: । अ॒मित्रा॑न् । अ॒क्ष्णु॒हि॒ । अ॒स्य॒ । सर्वा॑न् । तान् । र॒न्ध॒य॒ । अ॒स्मै॒ । अ॒ह॒म्ऽउ॒त्त॒रेषु॑ ॥२२.१॥
स्वर रहित मन्त्र
इममिन्द्र वर्धय क्षत्रियं म इमं विशामेकवृषं कृणु त्वम्। निरमित्रानक्ष्णुह्यस्य सर्वांस्तान्रन्धयास्मा अहमुत्तरेषु ॥
स्वर रहित पद पाठइमम् । इन्द्र । वर्धय । क्षत्रियम् । मे । इमम् । विशाम् । एकऽवृषम् । कृणु । त्वम् । नि: । अमित्रान् । अक्ष्णुहि । अस्य । सर्वान् । तान् । रन्धय । अस्मै । अहम्ऽउत्तरेषु ॥२२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 1
विषय - राजा का स्थापन।
भावार्थ -
राजधर्मों का उपदेश करते हैं। हे (इन्द्र) सेनापते ! (मे) मेरे (इमम्) इस (क्षत्रियम्) क्षात्र-धर्म से युक्त पुरुष को (वर्धय) और अधिक बढ़ा, पुष्ट कर, और (इमं) इसको (विशाम्) प्रजाओं में (एकवृषं) एकमात्र सब से श्रेष्ठ, सभापति रूप में (त्वं) तू (कृणु) बना। और (अस्य) इसके (सर्वान्) समस्त (अमित्रान्) शत्रुओं को (निर् अक्ष्णुहि) सर्वथा प्रभाव रहित कर दे। और (तान् सर्वान्) उन सब को (अहम्-उत्तरेषु अस्मै रन्धय) “मैं बड़ा २” इस प्रकार के परस्पर के संघर्षो में इसके अधीन कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठोऽथर्वा वा ऋषिः। इन्द्रो देवता। १-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें