अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 3
सूक्त - बादरायणिः
देवता - अप्सराः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥
स्वर सहित पद पाठया । अयै॑: । प॒रि॒ऽनृत्य॑ति । आ॒ऽददा॑ना । कृ॒तम् । ग्लहा॑त् । सा । न॒: । कृ॒तानि॑ । सी॒ष॒ती । प्र॒ऽहाम् । आ॒प्नो॒तु॒ । मा॒यया॑ । सा । न॒: । पय॑स्वती । आ । ए॒तु॒ । मा । न॒: । जै॒षु॒ । इ॒दम् । धन॑म् ॥३८.३॥
स्वर रहित मन्त्र
यायैः परिनृत्यत्याददाना कृतं ग्लहात्। सा नः कृतानि सीषती प्रहामाप्नोतु मायया। सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥
स्वर रहित पद पाठया । अयै: । परिऽनृत्यति । आऽददाना । कृतम् । ग्लहात् । सा । न: । कृतानि । सीषती । प्रऽहाम् । आप्नोतु । मायया । सा । न: । पयस्वती । आ । एतु । मा । न: । जैषु । इदम् । धनम् ॥३८.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 3
विषय - चितिशक्ति का वर्णन।
भावार्थ -
(या) जो चिति शक्ति (अयैः) सदा गतिमान् इन इन्द्रियों से (ग्लहात्) इन्द्रियों के विषय ग्रहण रूप व्यापार में (परिनृत्यती) प्रसन्न होकर (कृतं आददाना) अपने किये कार्य या मुख्य प्राण को अपनाती है वही (नः) हमारे (कृतानि) किये कर्मों को (सीषती) एक शृंखला में बांधती हुई भी (मायया) बुद्धि शक्ति से या ज्ञानमयी मुद्रा से सब दुष्ट कर्मों को नाश करने वाली, अन्त में (प्रहाम्) कर्म हानि रूप दशा को भी प्राप्त (आप्नोतु) करे। (सा) वह (पयस्वती) आनन्द-रस वाली (नः एतु) हमें प्राप्त हों जिससे बाह्य विषय (नः) हमारे (इदं धनं) इस आत्म-ज्ञान रूप धन को (मा जैषुः) न हर ले जायं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बादरायणिर्ऋषिः। अप्सरो ग्लहाश्च देवताः। १, २ अनुष्टुभौ। ३ षट्पदा त्र्यवसाना जगती। ५ भुरिग् जगत्यष्टिः। ६ त्रिष्टुप्। ७ त्र्यवसाना पञ्चपदाऽनुष्टुव् गर्भा परोपरिष्टात् ज्योतिष्मती जगती। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें