अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 11
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः। अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥
स्वर सहित पद पाठस॒द्य: । जा॒त: । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्नि: । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒र॒:ऽगा: । अ॒स्य । होतु॑: । प्र॒ऽशिषि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒वि: । अ॒द॒न्तु॒ । दे॒वा: ॥१२.११॥
स्वर रहित मन्त्र
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः। अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥
स्वर रहित पद पाठसद्य: । जात: । वि । अमिमीत । यज्ञम् । अग्नि: । देवानाम् । अभवत् । पुर:ऽगा: । अस्य । होतु: । प्रऽशिषि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हवि: । अदन्तु । देवा: ॥१२.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 11
विषय - विद्वानों द्वारा आत्मा और ईश्वर के गुणों का वर्णन।
भावार्थ -
विद्वान् अग्निर्देवता। (अग्निः) ज्ञानमय विद्वान् (सद्यः जातः) शीघ्र ही प्रकट होकर (यज्ञं वि-अमिमीत) यज्ञ का अनुष्ठान करता है। वही (देवानां पुरः-गाः अभवत्) समस्त विद्वानों का अग्रणी हो जाता है। (ऋतस्य) ब्रह्म ज्ञानमय (अस्य होतुः) इस होता के (प्रशिषि) उत्कृष्ट शासन में रह कर (वाचि) वाणी रूप वाङ्मय में (स्वाहा-कृतं हविः) उत्तम वचनों और सूक्तियों के रूप में प्रकट किये ज्ञान को (देवाः) विद्वान् लोग (अदन्तु) भोग करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। जातवेदा देवता। आप्री सूक्तम्। १, २, ४-११ त्रिष्टुभः। ३ पंक्तिः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें