Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 8
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥

    स्वर सहित पद पाठ

    आ । न॒: । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इडा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती: । सु॒ऽअप॑स: । स॒द॒न्ता॒म् ॥१२.८॥


    स्वर रहित मन्त्र

    आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती। तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥

    स्वर रहित पद पाठ

    आ । न: । यज्ञम् । भारती । तूयम् । एतु । इडा । मनुष्वत् । इह । चेतयन्ती । तिस्र: । देवी: । बर्हि: । आ । इदम् । स्योनम् । सरस्वती: । सुऽअपस: । सदन्ताम् ॥१२.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 8

    भावार्थ -
    (भारती) भरत = आत्मा की वह कान्ति ‘पिंगला’ (नः) हमारे (यज्ञं) यज्ञ में (तूयम्) शीघ्र ही (आ एति) आवे। और (इड़े) ब्रह्म की स्तुति करने हारी ‘इडा’ नामक चेतना, (इह) इस देह में (मनुष्वत्) मनुषा = आत्मा या मन के समान (चेतयन्ती) समस्त देह को चेतना युक्त करती हुई, या ज्ञान सम्पादन करती हुई इस देह में शीघ्र प्रकट हो। और (सरस्वतीः) अति आनन्दमय सुषुम्ना भी इस में शीघ्र प्रकट हो। यह (तिस्रः देवीः) तीनों दिव्य नाड़ी गत प्राणधाराएं (इदं बर्हिः) इस देह में (सु-अपसः) शोभन कर्म और प्रज्ञानयुक्त होकर (स्योनं) सुख से (सदन्ताम्) सुप्रतिष्ठित रहें।

    ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। जातवेदा देवता। आप्री सूक्तम्। १, २, ४-११ त्रिष्टुभः। ३ पंक्तिः। एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top