अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 9
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑। तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
स्वर सहित पद पाठय: । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पै: । अपि॑शत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । हो॒त॒: । इ॒षि॒त: । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥१२.९॥
स्वर रहित मन्त्र
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा। तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥
स्वर रहित पद पाठय: । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपै: । अपिशत् । भुवनानि । विश्वा । तम् । अद्य । होत: । इषित: । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥१२.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 9
विषय - विद्वानों द्वारा आत्मा और ईश्वर के गुणों का वर्णन।
भावार्थ -
त्वष्टा देवता। (यः) जो (त्वष्टा) समस्त संसार को गढ़ने वाला परमेश्वर (इमे) इन दोनों (जनित्री) सर्व पदार्थों की पिता और मातास्वरूप (द्यावापृथिवी) द्यौ और पृथिवी को और (विश्वा भुवनानि) समस्त लोकों को (रूपैः अपिंशद्) रूपवान् नाना पदार्थों द्वारा सुशोभित करता है, उनको नाना आकारों और नाना रूपों वाला बनाता है। हे (होतः) विद्वान् ! तू (इषितः) इच्छा सम्पन्न होकर (यजीयान्) शुभ यज्ञशील, (विद्वान्) ज्ञानवान् होकर (इह) इस यज्ञ में (अद्य) आज (तं त्वष्टारं देवं) उस सर्व-कर्त्ता परम देव की (यक्षि) उपासना कर। अध्यात्म पक्ष में—त्वष्टा आत्मा, द्यौ-पृथिवी = प्राण अपान, भुवन = इन्द्रियें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
अंगिरा ऋषिः। जातवेदा देवता। आप्री सूक्तम्। १, २, ४-११ त्रिष्टुभः। ३ पंक्तिः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें