Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 15/ मन्त्र 1
सूक्त - उद्दालक
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑। उ॑प॒स्तिर॑स्तु॒ सो॒स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
स्वर सहित पद पाठउ॒त्ऽत॒म: । अ॒सि॒ । ओष॑धीनाम् । तव॑ । वृ॒क्षा: । उ॒प॒ऽस्तय॑: । उ॒प॒ऽस्ति: । अ॒स्तु॒ । स: । अ॒स्माक॑म् । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥१५.१॥
स्वर रहित मन्त्र
उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः। उपस्तिरस्तु सोस्माकं यो अस्माँ अभिदासति ॥
स्वर रहित पद पाठउत्ऽतम: । असि । ओषधीनाम् । तव । वृक्षा: । उपऽस्तय: । उपऽस्ति: । अस्तु । स: । अस्माकम् । य: । अस्मान् । अभिऽदासति ॥१५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 15; मन्त्र » 1
विषय - सर्वोत्तम होने की साधना।
भावार्थ -
ओषधि रूप से ब्रह्म का वर्णन करते हैं। हे प्रजापते ! परमात्मन् ! आप (ओषधीनां) सब ओषधियों में (उत्तमः) सब से उत्तम भवरोग के विनाशक ओषधि रूप हैं। (वृक्षाः) देहधारी जीव (तव) तेरे (उपस्तवः) उपासक हैं। (यः अस्मान् अभिदासति) जो हमें विनाश करना चाहता है, हम से द्वेष करता है भगवन् ! हमें ऐसा बल दे कि (सः) वह भी (अस्माकम्) हमारे (उपस्तिः) समीप बैठने वाला, मित्र के समान (अस्तु) हो जाय।
टिप्पणी -
‘त्वमुत्तमास्यौषधे’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
उद्दालक ऋषिः। वनस्पतिर्देवता। अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें