Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 3/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रापूषणौ, अदितिः, मरुद्गणः, अपांनपात्, सिन्धुसमूहः, विष्णुः, द्यौः
छन्दः - पथ्याबृहती
सूक्तम् - आत्मगोपन सूक्त
पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑। अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
स्वर सहित पद पाठपा॒तम् । न॒: । इ॒न्द्रा॒पू॒ष॒णा॒ । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अपा॑म् । न॒पा॒त् । सि॒न्ध॒व॒: । स॒प्त । पा॒त॒न॒ । पातु॑ । न॒: । विष्णु॑: । उ॒त। द्यौ: ॥३.१॥
स्वर रहित मन्त्र
पातं न इन्द्रापूषणादितिः पान्तु मरुतः। अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥
स्वर रहित पद पाठपातम् । न: । इन्द्रापूषणा । अदिति: । पान्तु । मरुत: । अपाम् । नपात् । सिन्धव: । सप्त । पातन । पातु । न: । विष्णु: । उत। द्यौ: ॥३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 3; मन्त्र » 1
विषय - रक्षा की प्रार्थना ।
भावार्थ -
रक्षा की प्रार्थना करते हैं। (नः) हमारी (इन्द्रापूषणा) इन्द्र और पूषा = विद्युत् और वायु, (अदितिः) अदिति = पृथिवी या आदित्य, और (मरुतः) नाना प्रकार की भिन्न भिन्न वायुएं या रश्मियां या प्रजागण, (अपां नपात्) अपः- समस्त लोकों का धारक, उनको स्थान से विचलित न होने देने वाला, महान् अन्तरिक्ष अथवा अग्नि, और (सप्त सिन्धवः) सात गतिशील, प्रवहण आदि लोक-संचालक वेग (पान्तु, पातन) रक्षा करें। और (विष्णुः) सर्वव्यापक आकाश और (द्यौः) प्रकाशस्वरूप तेज ये तत्त्व भी (नः पातु) हमारी रक्षा करें।
अध्यात्म पक्ष में—सप्त सिन्धवः = सात ऊर्ध्व प्राण। इन्द्र आत्मा, मन, दक्षिण अक्षिगत प्राण, वाक् और वीर्य। पूरा पुष्टि, पोषक शक्ति, प्रजनन शक्ति। अदितिः = वायु, मुख्यप्राण और अन्नग्राहक शक्ति। मरुतः = प्राणगण । विष्णुः = यज्ञ, आत्मा, वीर्य और श्रोत्र। द्यौः = प्राण । अनुमतिः = वाक्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्वस्त्ययनकामोऽथर्वा ऋषिः। नाना देवताः। १ पथ्याबृहती। २-३ जगत्यौ। तृचं सूक्तम्॥
इस भाष्य को एडिट करें