Loading...
अथर्ववेद > काण्ड 6 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 1
    सूक्त - अथर्वा देवता - बृहस्पतिः, त्विषिः छन्दः - जगती सूक्तम् - वर्चस्य सूक्त

    यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम्। प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ॥

    स्वर सहित पद पाठ

    यश॑: । ह॒वि: । व॒र्ध॒ता॒म् । इन्द्र॑ऽजूतम् । स॒हस्र॑ऽवीर्यम् । सुऽभृ॑तम् । सह॑:ऽकृतम् । प्र॒ऽसर्स्रा॑णम् ।अनु॑ । दी॒र्घाय॑ । चक्ष॑से ।ह॒विष्म॑न्तम् । मा॒ । व॒र्ध॒य॒ । ज्ये॒ष्ठऽता॑तये ॥३९.१॥


    स्वर रहित मन्त्र

    यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम्। प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥

    स्वर रहित पद पाठ

    यश: । हवि: । वर्धताम् । इन्द्रऽजूतम् । सहस्रऽवीर्यम् । सुऽभृतम् । सह:ऽकृतम् । प्रऽसर्स्राणम् ।अनु । दीर्घाय । चक्षसे ।हविष्मन्तम् । मा । वर्धय । ज्येष्ठऽतातये ॥३९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 1

    भावार्थ -
    हमारा (सहः-कृतम्) बल और सहनशक्ति का बढ़ानेवाला (सुभृतम्) उत्तम रीति से हमारा धारण पोषण करनेवाला (सहस्रवीर्यम्) अनन्त सामर्थ्यो से युक्त (इन्द्र-जूतम्) ईश्वर से प्रदत्त या ईश्वर के निमित्त प्रेरित या राजा को अभिमत, हमारा (यशः) यश और (हविः) अन्न और बल (प्रसर्स्राणम्) खूब विस्तृत होकर (वर्धताम्) बढ़े। हे इन्द्र ! परमात्मन् ! (अनु) और फिर (हविष्मन्तं) अन्न समृद्धि से युक्त (मा) मुझ को (दीर्घाय चक्षसे) दीर्घदर्शी होने और (ज्येष्ठ-तातये) सब से बड़ा हो जाने के लिए (वर्धय) उन्नत कर।

    ऋषि | देवता | छन्द | स्वर - वर्चस्कामोऽथर्वा ऋषिः। बृहस्पतिर्देवता। १ जगती, २ त्रिष्टुप्, ३ अनुष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top