Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 1
सूक्त - अङ्गिरस्
देवता - दुःष्वप्ननाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दुःष्वप्ननाशन
प॒रोऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि। परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॒ गोषु॑ मे॒ मनः॑ ॥
स्वर सहित पद पाठप॒र: । अप॑ । इ॒हि॒ । म॒न॒:ऽपा॒प॒ । किम् । अश॑स्तानि । शं॒स॒सि॒ । परा॑ । इ॒हि॒ । न । त्वा॒ । का॒म॒ये॒ । वृ॒क्षान् । वना॑नि । सम् । च॒र॒ । गृ॒हेषु॑ । गोषु॑ । मे॒ । मन॑: ॥४५.१॥
स्वर रहित मन्त्र
परोऽपेहि मनस्पाप किमशस्तानि शंससि। परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥
स्वर रहित पद पाठपर: । अप । इहि । मन:ऽपाप । किम् । अशस्तानि । शंससि । परा । इहि । न । त्वा । कामये । वृक्षान् । वनानि । सम् । चर । गृहेषु । गोषु । मे । मन: ॥४५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 1
विषय - मानस पाप के दूर करने के दृढ़ संकल्प की साधना।
भावार्थ -
मानसिक पापों को दूर करने के मूलमन्त्र का उपदेश करते हैं। (मनः-पाप) हे मानसिक पाप, दुर्विचार ! (परः अपेहि) परे हट, तू (अशस्तानि) बुरी बुरी निन्दा योग्य कुचालियां करने को (किम्) क्यों (शंससि) कहता है। (परा इहि) चल परे हो। (न त्वा कामये) में तुझे नहीं चाहता। हे (मनः) मेरे मन ! तू पाप से हट कर (वृक्षान् वनानि सं चर) हरे हरे वृक्षों और वनों उपवनों में विहार कर और (गृहेषु गोषु सं चर) अपने गृहों और गौओं में विहार कर। पाप में जब मन जाय तब पाप के संकल्पों को दूर करके हरे वृक्षों, वनों, उत्तम गृहों, सम्बन्धियों और गौ आदि पशुओं के साथ मन को बहलाना चाहिए।
टिप्पणी -
‘अपेहि मनसस्यतेऽपकाम परश्चर। परो निर्ऋत्या आचक्ष्व बहुधा जीवतो मनः’ इति ऋ०॥ ऋग्वेदे प्रचेताः ऋषिः। दुःस्वप्नघ्नं देवता॥
ऋषि | देवता | छन्द | स्वर -
प्रचेताः, अंगिरा यमश्च ऋषिः। दुःस्वप्ननाशनं देवता। १ पथ्यापंक्तिः। २ भुरिक् त्रिष्टुप्। ३ अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें