Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 1
ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्। यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याय ॥
स्वर सहित पद पाठह॒तम् । त॒र्दम् । स॒म्ऽअ॒ङ्कम् । आ॒खुम् । अश्वि॑ना । छि॒न्तम् । शिर॑: । अपि॑ । पृ॒ष्टी: । शृ॒णी॒त॒म् । यवा॑न् । न । इत् । अदा॑न् । अपि॑ । न॒ह्य॒त॒म्। मुख॑म् । अथ॑ । अभ॑यम् । कृ॒णु॒त॒म् । धा॒न्या᳡य ॥५०.१॥
स्वर रहित मन्त्र
हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम्। यवान्नेददानपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥
स्वर रहित पद पाठहतम् । तर्दम् । सम्ऽअङ्कम् । आखुम् । अश्विना । छिन्तम् । शिर: । अपि । पृष्टी: । शृणीतम् । यवान् । न । इत् । अदान् । अपि । नह्यतम्। मुखम् । अथ । अभयम् । कृणुतम् । धान्याय ॥५०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 1
विषय - अन्नरक्षा के लिए हानिकारक जन्तुओं का नाश।
भावार्थ -
हे (अश्विना) अश्विगणो ! धान्य के उत्पादक और रक्षक स्त्री पुरुषो ! (तर्दम्) हिंसक जन्तु (समङ्कम्) बिल में छिपने वाले मूसाजाति (आखुम्) और भूमि को खनकर रहनेवाले अन्ननाशक जन्तु को (हतम्) मारो, (शिरः) उनके शिर को (छिन्तम्) मार कर टुकड़े टुकड़े कर डालो जिससे उनका प्राण नष्ट हो जाय और वह जीता न रह जाय बल्कि उनकी (पृष्टीः) पीठ की पसलियां (अपि) भी (शृणीतम्) तोड़ डालो और हो सके तो (मुखम् अपि नह्यतम्) उसके मुख भी बांध दो जिससे (यवान्) वे यवों को (न इत्) नहीं (अदान्) खा सकें। इस प्रकार (धान्याय) धान्य के लिये (अभयं कृणुत) अभय कर दो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अभयकामोऽथर्वा ऋषिः। अश्विनौ देवते। १ विराड् जगती। २-३ पथ्या पंक्तिः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें