Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 1
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्सोमो॒ अति॑ द्रु॒तः। इन्द्र॑स्य॒ युजः॒ सखा॑ ॥
स्वर सहित पद पाठवा॒यो: । पू॒त: । प॒वित्रे॑ण । प्र॒त्यङ् । सोम॑: । अति॑ । द्रु॒त: । इन्द्र॑स्य । युज्य॑:। सखा॑ ॥५१.१॥
स्वर रहित मन्त्र
वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः। इन्द्रस्य युजः सखा ॥
स्वर रहित पद पाठवायो: । पूत: । पवित्रेण । प्रत्यङ् । सोम: । अति । द्रुत: । इन्द्रस्य । युज्य:। सखा ॥५१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 1
विषय - पवित्र होकर उन्नत होने की प्रार्थना।
भावार्थ -
(प्रत्यङ्) भीतरी शुद्ध आत्मा (सोमः) सोम, जीव (वायोः) सर्वव्यापक, सर्वप्रेरक प्रभु के (पवित्रेण) परस पावन स्वरूप के ध्यान से (पूतः) पवित्र होकर (अति-द्रुतः) संसार के दुःखों को अतिक्रमण करके शीघ्र ही मुक्त हो जाता है। वही तब (इन्द्रस्य) ऐश्वर्यशील प्रभु का (युज्यः) योग समाधि में मिलनेवाला (सखा) उसका परम मित्र बन जाता है। कश्चिद् धीरः प्रत्यग् आत्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्। इति। कठ उप० ४। ९॥
टिप्पणी -
(द्वि) ‘अतिस्रुतः’ इति यजु०।
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। १ सोमः २ आपः, ३ वरुणश्च देवताः। १ गायत्री, २ त्रिष्टुप, ३ जगती। तृचं सूक्तम्॥
इस भाष्य को एडिट करें