Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 1
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद्यशः॑। सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥
स्वर सहित पद पाठगि॒रौ । अ॒र॒गरा॑टेषु । हिर॑ण्ये । गोषु॑ । यत् ।यश॑: । सुरा॑याम् । सि॒च्यमा॑नायाम् । की॒लाले॑ । मधु॑ । तत् । मयि॑ ॥६९.१॥
स्वर रहित मन्त्र
गिरावरगराटेषु हिरण्ये गोषु यद्यशः। सुरायां सिच्यमानायां कीलाले मधु तन्मयि ॥
स्वर रहित पद पाठगिरौ । अरगराटेषु । हिरण्ये । गोषु । यत् ।यश: । सुरायाम् । सिच्यमानायाम् । कीलाले । मधु । तत् । मयि ॥६९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 1
विषय - यश और तेज की प्रार्थना।
भावार्थ -
(यद् यशः) जो यश, कीर्त्ति और धन (गिरौ) पर्वत में, (अरगराटेषु) अरगराट अर्थात् रथों या यन्त्रों से विचरने वाले शिल्पी लोगों में, (हिरण्ये) सुवर्ण में, और (गोषु) गाय बैलों में विद्यमान है और जो (मधु) मधुर रस (सिच्यमानायाम्) पात्रों में पड़नेवाली (सुरायां) सुरा = जलधारा में और (कीलाले) अन्न में है (तत्) वह यश इस (मयि) मेरे आत्मा में विद्यमान हो।
टिप्पणी -
अरगराट = सायण के मत से (१) अराः रथचक्रावयवाः कीलकाः, तान् गिरति आत्मना संश्लेषयति इति अरगराः रथाः। तेन अटन्ति संचरन्तीति अरगराटाः रथिनः। (२) यद्वा अरा अरयः तान् गच्छन्ति इति अरगाः वीराः। तेषां राटाः जयघोषाः। अर्थात् अरगराट रथी या वीरों के जयघोष। क्षेमकरण के मत में—“अरस्य ज्ञानस्य गरेषु विज्ञापकेषु अटन्ति इति।” अर्थात् गुरुओं के पास जाने वाले शिष्य। इस मतभेद में सायण ने लिखा है “व्युत्पत्त्यनवधारणाद् नावगृह्यते।” साफ साफ अर्थ नहीं खुलने से इसका अर्थ ठीक तरह से विदित नहीं होता। ग्रीफिथ के मत में अरगराट = घाटियां। अथवा—“अरम् अत्यर्थगरगर् शब्देन अटन्ति इति अरगराटाः = महानदाः। अथवा अरघट्टाः जलयन्त्राणि, धान्यपेषणार्थ जलधारया प्रवर्त्तितं पेषणीयन्त्रं ‘घराट्’ इति प्रसिद्धं तादृशो वा अन्यो विद्युदादियन्त्रविशेषः।
अर्थात्—खूब घर घर आवाज़ से चलनेवाले महानद व अरघट्ट वा जल द्वारा चलने वाली चक्कियां, मिलें वा विजली के यन्त्र।
ऋषि | देवता | छन्द | स्वर - वर्चस्कामो यशस्कामश्चाथर्वा ऋषिः। बृहस्पतिरुताश्विनौ देवता। अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें