Loading...
अथर्ववेद > काण्ड 6 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 70/ मन्त्र 1
    सूक्त - काङ्कायन देवता - अघ्न्या छन्दः - जगती सूक्तम् - अघ्न्या सूक्त

    यथा॑ मां॒सं यथा॒ सुरा॒ यथा॒क्षा अ॑धि॒देव॑ने। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑। ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । मां॒सम् । यथा॑ । सुरा॑ । यथा॑ । अ॒क्षा: । अ॒धि॒ऽदेव॑ने । यथा॑ । पुं॒स: । वृ॒ष॒ण्य॒त: । स्त्रि॒याम् । नि॒ऽह॒न्यते॑ । मन॑: । ए॒व । ते॒ । अ॒घ्न्ये॒ । मन॑: । अधि॑ । व॒त्से । नि । ह॒न्य॒ता॒म् ॥७०.१॥


    स्वर रहित मन्त्र

    यथा मांसं यथा सुरा यथाक्षा अधिदेवने। यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः। एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥

    स्वर रहित पद पाठ

    यथा । मांसम् । यथा । सुरा । यथा । अक्षा: । अधिऽदेवने । यथा । पुंस: । वृषण्यत: । स्त्रियाम् । निऽहन्यते । मन: । एव । ते । अघ्न्ये । मन: । अधि । वत्से । नि । हन्यताम् ॥७०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 70; मन्त्र » 1

    भावार्थ -
    (अघ्न्ये) न मारने योग्य हे मातः ! (यथा) जिस अकार (मांसम्) मांस = उत्तम अन्न रस मनुष्यों के मनको लुभा लेता है और (यथा सुरा) जिस प्रकार सुरा = शुद्ध जल मनुष्य के मनको खैंच लेता है और (यथा अधि-देवने) जिल प्रकार संसाररूपी क्रीड़ाक्षेत्र में (अक्षाः) इन्द्रियां, मनुष्य के मन को हर लेती हैं, और जिस प्रकार (वृषण्यतः) हृष्ट पुष्ट वीर्यवान् (पुंसः) ब्रह्मचारी पुरुष का (मनः) मन (स्त्रियाम्) स्त्री में (नि-हन्यते) विवाह के लिये रत या उत्सुक हो जाता है इसी प्रकार हे (अघ्न्ये) मात ! (ते) तेरा (मनः) मन (अधि वत्से) अपने पुत्र पर (नि-हन्यताम्) लगा रहे।

    ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। अघ्न्या देवता जगती। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top