Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 1
सूक्त - कबन्ध
देवता - जातवेदा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - प्रतिष्ठापन सूक्त
अस्था॒द् द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ॥
स्वर सहित पद पाठअस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । अश्वा॑न् । अ॒ति॒ष्ठि॒प॒म् ॥७७.१॥
स्वर रहित मन्त्र
अस्थाद् द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। आस्थाने पर्वता अस्थु स्थाम्न्यश्वाँ अतिष्ठिपम् ॥
स्वर रहित पद पाठअस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् । आऽस्थाने । पर्वता: । अस्थु: । स्थाम्नि । अश्वान् । अतिष्ठिपम् ॥७७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 1
विषय - ईश्वर से राजा की प्रार्थना।
भावार्थ -
सर्वनियन्ता ईश्वर की शक्ति से (द्यौः अस्थात्) यह द्यौः आकाश समस्त तारों सहित स्थिर है, (पृथिवी) पृथिवी भी अपने स्थान में स्थिर हैं। (इदम्) यह (विश्वम्) समस्त (जगत्) जगत् भी (अस्थात्) स्थित, व्यवस्थित है। अपने अपने (आ स्थाने) स्थान में (पर्वताः अस्थुः) पर्वत भी स्थिर हैं, इसी प्रकार मैं अपने (अश्वान्) अश्वों के समान गमनशील व्यापक, विषयों तक पहुंचने वाले प्राणों को भी (स्थाम्नि) इस स्थिर देह में (अतिष्ठिपम्) व्यवस्थित करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कबन्ध ऋषिः। जातवेदो देवता। १-३ अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें