Loading...
अथर्ववेद > काण्ड 6 > सूक्त 84

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 1
    सूक्त - अङ्गिरा देवता - निर्ऋतिः छन्दः - भुरिग्जगती सूक्तम् - निर्ऋतिमोचन सूक्त

    यस्या॑स्त आ॒सनि॑ घो॒रे जु॒होम्ये॒षां ब॒द्धाना॑मव॒सर्ज॑नाय॒ कम्। भूमि॒रिति॑ त्वाभि॒प्रम॑न्वते॒ जना॒ निरृ॑ति॒रिति॑ त्वा॒हं परि॑ वेद स॒र्वतः॑ ॥

    स्वर सहित पद पाठ

    यस्या॑: । ते॒ । आ॒सनि॑ । घो॒रे । जु॒होमि॑ । ए॒षाम् । ब॒ध्दाना॑म् । अ॒व॒ऽसर्ज॑नाय । कम् । भूमि॑: । इत‍ि॑ । त्वा॒ । अ॒भि॒ऽप्रम॑न्वते । जना॑: । नि:ऽऋ॑ति: । इति॑। त्वा॒ । अ॒हम् । परि॑ । वे॒द॒। स॒र्वत॑: ॥८४.१॥


    स्वर रहित मन्त्र

    यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम्। भूमिरिति त्वाभिप्रमन्वते जना निरृतिरिति त्वाहं परि वेद सर्वतः ॥

    स्वर रहित पद पाठ

    यस्या: । ते । आसनि । घोरे । जुहोमि । एषाम् । बध्दानाम् । अवऽसर्जनाय । कम् । भूमि: । इत‍ि । त्वा । अभिऽप्रमन्वते । जना: । नि:ऽऋति: । इति। त्वा । अहम् । परि । वेद। सर्वत: ॥८४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 1

    भावार्थ -
    हे निर्ऋते ! पापमय, असत्यमय, आलस्यमय प्रवृत्ति ! (यस्याः ते) जिस तेरे (घोरे आसनि) घोर मुख में (एषाम्) इन (बद्धानाम्) विषयों में बंधी हुई इन्द्रियों के (अव-सर्जनाय) सुखपूर्वक विचरण के लिये (जुहोमि) अपने आपको आहुति कर देता हूं उस (त्वा) तुझको (जनाः) प्राणी लोग (भूतिः इति) अपने जीवन का आश्रय, सुख-भूमि रूप से (अभि-प्रमन्वते) मानते हैं परन्तु (अहम्) मैं ज्ञानवान् पुरुष तो (त्वा) तुझको (सर्वत:) सब प्रकार से (निर्ऋतिः) आनन्दरहित, निःसुख, कष्टकारिणी ही (परि वेद) जानता हूं।

    ऋषि | देवता | छन्द | स्वर - अङ्गिरा ऋषिः। निर्ऋतिर्देवता। १ भुरिक् जगती। २ त्रिपदा आर्ची बृहती। ३ जगती। ४ भुरिक् त्रिष्टुप्। चतृऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top