Loading...
ऋग्वेद मण्डल - 1 के सूक्त 138 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 138/ मन्त्र 1
    ऋषिः - परुच्छेपो देवता - पूषा छन्दः - निचृदत्यष्टिः स्वरः - गान्धारः

    प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते। अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म्। विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥

    स्वर सहित पद पाठ

    प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ । अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् । विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥


    स्वर रहित मन्त्र

    प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते। अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम्। विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥

    स्वर रहित पद पाठ

    प्रऽप्र। पूष्णः। तुविऽजातस्य। शस्यते। महिऽत्वम्। अस्य। तवसः। न। तन्दते। स्तोत्रम्। अस्य। न। तन्दते। अर्चामि। सुम्नऽयन्। अहम्। अन्तिऽऊतिम्। मयःऽभुवम्। विश्वस्य। यः। मनः। आऽयुयुवे। मखः। देवः। आऽयुयुवे। मखः ॥ १.१३८.१

    ऋग्वेद - मण्डल » 1; सूक्त » 138; मन्त्र » 1
    अष्टक » 2; अध्याय » 2; वर्ग » 2; मन्त्र » 1

    भावार्थ -
    ( तुविजातस्य ) बहुत प्रजाओं और लोकों में प्रसिद्ध सर्वोपकारी ( पूषणः ) सर्वपोषक, प्रजापालक प्रभु के ( महित्वम् ) महान् सामर्थ्य और महिमा का ( प्रप्र शस्यते ) अच्छी प्रकार वर्णन किया जाता है । ( अस्य तवसः ) बलशाली इसकी ( स्तोत्रं न तन्दते ) स्तुति कीर्त्ति को कोई नाश नहीं कर पाता, और ( अस्य न तन्दते ) उसकी सत्ता को भी कोई मिटा नहीं सकता । ( अहम् ) मैं ( अन्ति ऊतिम् ) अतिसमीप स्थित रक्षक और ( मयोभुवम् ) सुख शान्ति के एकमात्र उत्पादक, जननी के समान सुखकारी प्रभु की ( सुम्नयन ) सुख की कामना करता हुआ ( अर्चामि ) सदा स्तुति करूं । ( यः ) जो ( देवः ) दानशील, प्रकाशस्वरूप, सबको कामना करने योग्य प्रभु ( विश्वस्य मनः ) समस्त संसार के मनों को अपने भीतर ( आयुयुवे ) मिलाये रखता है, सबके चित्त अपने में आकर्षण किये रहता है वह ही ( मखः ) पूजनीय है । वह ही ( मखः ) सर्वोपास्य, ऐश्वर्यवान्, सुखमय होकर ( आयुयुवे ) सबको अपने में जोड़े रखता है । ( २ ) इसी प्रकार विद्वान्, नायक, राजा सभापति को भी होना चाहिये । वह बहुतों में प्रसिद्ध बलवान् विद्यावान् हो, उसका यश नाश न हो । सबका निरन्तर पालक, सुखकारी हो, सबका मन अपनी ओर खेंचने वाला हो ।

    ऋषि | देवता | छन्द | स्वर - परुच्छेप ऋषिः॥ पूषा देवता ॥ छन्दः– १, ३ निचृदत्यष्टिः । २ विराडत्यष्टिः ४ भुरिगष्टिः॥ चतुर्ऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top