ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 1
ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ । वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥
स्वर सहित पद पाठते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पारः । स॒लि॒लः । मा॒त॒रिश्वा॑ । वी॒ळुऽह॑राः । तपः॑ । उ॒ग्रः । म॒यः॒ऽभूः । आपः॑ । दे॒वीः । प्र॒थ॒म॒ऽजाः । ऋ॒तेन॑ ॥
स्वर रहित मन्त्र
तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥
स्वर रहित पद पाठते । अवदन् । प्रथमाः । ब्रह्मऽकिल्बिषे । अकूपारः । सलिलः । मातरिश्वा । वीळुऽहराः । तपः । उग्रः । मयःऽभूः । आपः । देवीः । प्रथमऽजाः । ऋतेन ॥ १०.१०९.१
ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 1
विषय - विश्वे देव। परमेश्वर की सर्वतोमुख्य आश्रय रूप शक्ति।
भावार्थ -
(ते) वे (प्रथमा) सबसे आदि में वर्त्तमान, (अकूपारः) दूर वर्त्तमान सूर्य (सलिलः) गतियुक्त व्यापक जल और (मातरिश्वा) अन्तरिक्ष में व्यापक वायु, (ब्रह्म-किल्विषे) ब्रह्म परमात्मा की रचना के विषय में (अवदन्) हमें तत्व ज्ञान बतलाते हैं कि (ऋतेन) कारण रूप से वे (प्रथम-जाः) सब से प्रथम प्रकट होने वाले तीनों तत्व (वीडुहराः) उस प्रभु परमेश्वर के ही वीर्य वा शक्ति को धारण करने वाले हैं। उसी से वे तीनों क्रम से (उग्रः तपः) (१) उग्र रूप से तपने वाला सूर्य, (मयः-भूः) (२) शान्ति सुख का देने वाला वायु और (आपः देवीः) दिव्यगुण युक्त ‘आप’ अर्थात् जल हुए।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्जुहूर्ब्रह्मजायोर्ध्वनाभा वा ब्राह्मः। विश्वेदेवा देवताः। छन्दः-१ निचृत् त्रिष्टुप्। २, ४, ५ त्रिष्टुप्। ६, ७ अनुष्टुप्॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें