ऋग्वेद - मण्डल 10/ सूक्त 115/ मन्त्र 9
ऋषिः - उपस्तुतो वार्ष्टिहव्यः
देवता - अग्निः
छन्दः - पादनिचृच्छ्क्वरी
स्वरः - धैवतः
इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् । ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥
स्वर सहित पद पाठइति॑ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒ऽहव्य॑स्य । पु॒त्राः । उ॒प॒ऽस्तु॒तासः॑ । ऋष॑यः । अ॒वो॒च॒न् । तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष॑ट् । वष॑ट् । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् । नमः॑ । नमः॑ । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् ॥
स्वर रहित मन्त्र
इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् । ताँश्च पाहि गृणतश्च सूरीन्वषड्वषळित्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥
स्वर रहित पद पाठइति । त्वा । अग्ने । वृष्टिऽहव्यस्य । पुत्राः । उपऽस्तुतासः । ऋषयः । अवोचन् । तान् । च । पाहि । गृणतः । च । सूरीन् । वषट् । वषट् । इति । ऊर्ध्वासः । अनक्षन् । नमः । नमः । इति । ऊर्ध्वासः । अनक्षन् ॥ १०.११५.९
ऋग्वेद - मण्डल » 10; सूक्त » 115; मन्त्र » 9
अष्टक » 8; अध्याय » 6; वर्ग » 19; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 19; मन्त्र » 4
विषय - उसके भक्तों की प्रभु पिता से पुत्रवत् याचनाएं। पुत्रों के तुल्य ऐश्वर्यादि याचना।
भावार्थ -
हे (अग्ने) ज्ञानप्रकाशक प्रभो ! (इति) इस प्रकार से (उप-स्तुतासः) स्तुति करने वाले उपासक जन (वृष्टि-हव्यस्य) अन्न आदि ग्राह्य पदार्थों की वृष्टि करने वाले तुझ प्रभु के (पुत्राः) पुत्र होकर (त्वा इति वोचन्) तेरी इस प्रकार स्तुति करते हैं। वह तू (तान् गृणतः च सूरीन् च पाहि) उन स्तुति करने वाले और विद्वानों का पालन कर। वे (ऊर्ध्वासः) ऊपर मुख, हाथ उठाये उत्तम पति को प्राप्त होकर (वषट् वषट् इति) यज्ञ कर २ के (त्वाम् अनक्षन्) तुझे प्राप्त होते हैं और वे (ऊर्ध्वासः) उर्ध्व गति से जाने वाले जन (नमः नमः इति त्वा अनक्षन्) नमस्कार करते २ तुझे प्राप्त होते हैं। इत्येकोनविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिरुपस्तुतो वाष्टिर्हव्यः॥ अग्निर्देवता॥ छन्द:- १, २, ४, ७ विराड् जगती। ३ जगती। ५ आर्चीभुरिग् जगती। ६ निचृज्जगती। ८ पादनिचृत् त्रिष्टुप्। ९ पादनिचृच्छक्वरी। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें