ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 1
ऋषिः - उरुक्षय आमहीयवः
देवता - अग्नी रक्षोहा
छन्दः - पिपीलिकामध्यागायत्री
स्वरः - षड्जः
अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत ॥
स्वर सहित पद पाठअग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ । स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥
स्वर रहित मन्त्र
अग्ने हंसि न्य१त्रिणं दीद्यन्मर्त्येष्वा । स्वे क्षये शुचिव्रत ॥
स्वर रहित पद पाठअग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ । स्वे । क्षये । शुचिऽव्रत ॥ १०.११८.१
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 1
विषय - रक्षोहा अग्नि। इन्द्रिय दमन, और दुष्टों के दमन का उपदेश।
भावार्थ -
हे (अग्ने) ज्ञानवन ! हे स्वप्रकाश ! विद्वन् ! हे (शुचि-व्रत) शुद्ध कर्म करने हारे ! तू (स्वे क्षये) अपने गृह में, वा ऐश्वर्य में (दीद्यन्) प्रकाशित होता हुआ, (मर्त्येषु) मनुष्यों में विद्यमान (अत्रिणम्) भोक्ता मन, वा इन्द्रियगण वा देह को नाशकारी दुष्ट के तुल्य (नि हंसि) अपने वश कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिरुरुक्षय आमहीयवः॥ देवता—अग्नी रोहा॥ छन्दः—१ पिपीलिकामध्या गायत्री। २, ५ निचृद्गायत्री। ३, ८ विराड् गायत्री। ६, ७ पादनिचृद्गायत्री। ४, ९ गायत्री॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें