Loading...
ऋग्वेद मण्डल - 10 के सूक्त 118 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 1
    ऋषिः - उरुक्षय आमहीयवः देवता - अग्नी रक्षोहा छन्दः - पिपीलिकामध्यागायत्री स्वरः - षड्जः

    अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत ॥

    स्वर सहित पद पाठ

    अग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ । स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥


    स्वर रहित मन्त्र

    अग्ने हंसि न्य१त्रिणं दीद्यन्मर्त्येष्वा । स्वे क्षये शुचिव्रत ॥

    स्वर रहित पद पाठ

    अग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ । स्वे । क्षये । शुचिऽव्रत ॥ १०.११८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 1

    भावार्थ -
    हे (अग्ने) ज्ञानवन ! हे स्वप्रकाश ! विद्वन् ! हे (शुचि-व्रत) शुद्ध कर्म करने हारे ! तू (स्वे क्षये) अपने गृह में, वा ऐश्वर्य में (दीद्यन्) प्रकाशित होता हुआ, (मर्त्येषु) मनुष्यों में विद्यमान (अत्रिणम्) भोक्ता मन, वा इन्द्रियगण वा देह को नाशकारी दुष्ट के तुल्य (नि हंसि) अपने वश कर।

    ऋषि | देवता | छन्द | स्वर - ऋषिरुरुक्षय आमहीयवः॥ देवता—अग्नी रोहा॥ छन्दः—१ पिपीलिकामध्या गायत्री। २, ५ निचृद्गायत्री। ३, ८ विराड् गायत्री। ६, ७ पादनिचृद्गायत्री। ४, ९ गायत्री॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top