Loading...
ऋग्वेद मण्डल - 10 के सूक्त 124 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 124/ मन्त्र 1
    ऋषिः - अग्निवरुणसोमानां निहवः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त न॑: पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥

    स्वर सहित पद पाठ

    इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् । असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥


    स्वर रहित मन्त्र

    इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । असो हव्यवाळुत न: पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥

    स्वर रहित पद पाठ

    इमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् । असः । हव्यऽवाट् । उत । नः । पुरःऽगाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः ॥ १०.१२४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 124; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    (अग्ने) ज्ञानवन् ! तेजस्विन् ! सर्वप्रकाशक आत्मन् ! (नः इमं यज्ञम् उप एहि) तू हमारे इस यज्ञ, उपासना, वा आत्मा को प्राप्त हो। वह (पञ्च-यामं) पांच यमों वाला, नियामक ऋत्विजों के तुल्य देह को नियम में रखने वाले प्राण, अपान, व्यान, उदान और समान इनसे युक्त और (त्रि-वृतं) तीन दशाओं-जाग्रत्, स्वप्न और सुषुप्ति में रहने वाला, और (सप्त-तन्तुम्) सात शीर्षण्य प्राणों वा देह धारक सात धातुओं में विस्तृत होने वाला है। तू (हव्यवाट् असः) यज्ञ में अग्नि के समान भोक्ता, अन्न को धारण करने वाला हो। (उत नः पुरः-गाः) और हमारा अग्रगामी नायक के समान हो। तू (ज्योक् एव) दीर्घ काल तक विद्यमान (दीर्घं तमः) इस महान् दुःखदायी अज्ञान वा ज्ञान रहित, अन्धेरी गुफ़ावत् इस देह को (आ अशयिष्ठाः) व्याप, इसे प्रकाशित कर, इसमें नाना कर्मफल का भोग कर।

    ऋषि | देवता | छन्द | स्वर - ऋषिः—१, ५–९ अग्निवरुणमोमानां निहवः । २—४ अग्निः। देवता—१—४ अग्निः। ५-८ यथानिपातम्। ९ इन्द्रः। छन्द:– १, ३, ८ त्रिष्टुप्। २, ४, ९ निचृत्त्रिष्टुप्। ५ विराट् त्रिष्टुप्। ६ पादनिचृत्त्रिष्टुप्। ७ जगती। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top