ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 2
ऋषिः - इन्द्राणी
देवता - उपनिषत्सपत्नीबाधनम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति । स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥
स्वर सहित पद पाठउत्ता॑नऽपर्णे । सुऽभ॑गे । देव॑ऽजूते । सह॑स्वति । स॒ऽपत्नी॑म् । मे॒ । परा॑ । ध॒म॒ । पति॑म् । मे॒ । केव॑लम् । कु॒रु॒ ॥
स्वर रहित मन्त्र
उत्तानपर्णे सुभगे देवजूते सहस्वति । सपत्नीं मे परा धम पतिं मे केवलं कुरु ॥
स्वर रहित पद पाठउत्तानऽपर्णे । सुऽभगे । देवऽजूते । सहस्वति । सऽपत्नीम् । मे । परा । धम । पतिम् । मे । केवलम् । कुरु ॥ १०.१४५.२
ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 2
विषय - अविद्या दूर करने की प्रार्थना।
भावार्थ -
हे (उत्तान-पर्णे) ऊपर की ओर फैलने वाले ज्ञानमय पत्रों वाली ! हे (सु-भगे) उत्तम सुख सौभाग्य से युक्त ! हे (देव-जूते) विद्वानों द्वारा सेवित ! हे (सहस्वति) हे बलवति ! तू (मे) मेरी (सपत्नीम्) अविद्या रूप सौत को (परा धम) दूर कर। और (केवलम्) केवल आनन्दमय प्रभु को (मे) मेरा (पतिम् कृधि) पालक बना दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषि इन्द्राणी ॥ देवता—उपनिषत्सपत्नी बाधनम्। छन्दः- १, ५ निचृदनुष्टुप्। २, ४ अनुष्टुप्। ३ आर्ची स्वराडनुष्टुप्। ६ निचृत् पंक्तिः॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें