ऋग्वेद - मण्डल 10/ सूक्त 15/ मन्त्र 1
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
स्वर सहित पद पाठउत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ । असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥
स्वर रहित मन्त्र
उदीरतामवर उत्परास उन्मध्यमाः पितर: सोम्यास: । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
स्वर रहित पद पाठउत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः । असुम् । ये । ईयुः । अवृकाः । ऋतऽज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु ॥ १०.१५.१
ऋग्वेद - मण्डल » 10; सूक्त » 15; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 1
विषय - पितरः। समस्त मनुष्यों को उन्नति करने का उपदेश।
भावार्थ -
(अवरे उत् ईरताम्) पर पद को अप्राप्त, निकृष्ट अल्प ज्ञान और अल्प आयु वाले जन ऊपर उठें। (परासः) पर, उत्कृष्ट पद को प्राप्त (पितरः) पालक जन भी (उत् ईरताम्) उत्तम पद को प्राप्त हों। इसी प्रकार (मध्यमाः सोम्यासः) मध्यम, अर्थात् उक्त दोनों वर्गों के बीच, मध्यम श्रेणी के भी पालक माता पिता जन (उद् ईरताम्) उत्तम पद को प्राप्त करें। (ये) जो (ऋत-ज्ञाः) सत्य ज्ञान के जानने वाले विद्वान् जन (असुम् ईयुः) प्राण, बल, आयु, जीवन को प्राप्त हों (ते) वे (पितरः) पालक जन (अवृकाः) वृक के समान हिंसक और चौरवत् दाम्भिक न होकर (हवेषु) संग्रामों और यज्ञों के अवसरों पर (नः अवन्तु) हमारी रक्षा करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंखो यामायन ऋषिः। पितरो देवताः॥ छन्द:- १, २, ७, १२–१४ विराट् त्रिष्टुप्। ३,९,१० त्रिष्टुप्। ४, ८ पादनिचृत् त्रिष्टुप्। ६ निचृत् त्रिष्टुप्। ५ आर्ची भुरिक् त्रिष्टुप्। ११ निचृज्जगती॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें