Loading...
ऋग्वेद मण्डल - 10 के सूक्त 152 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 152/ मन्त्र 3
    ऋषिः - शासो भारद्वाजः देवता - इन्द्र: छन्दः - अनुष्टुप् स्वरः - गान्धारः

    वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥

    स्वर सहित पद पाठ

    वि । रक्षः॑ । वि । मृधः॑ । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ । वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒मित्र॑स्य । अ॒भि॒ऽदास॑तः ॥


    स्वर रहित मन्त्र

    वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥

    स्वर रहित पद पाठ

    वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनू इति । रुज । वि । मन्युम् । इन्द्र । वृत्रऽहन् । अमित्रस्य । अभिऽदासतः ॥ १०.१५२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 152; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 3

    भावार्थ -
    (रक्षः वि जहि) विघ्नकारी राक्षसों को विविध प्रकार से नाश कर। (मृधः वि जहि) हिंसक शत्रुओं और संग्राम करने वालों को भी विशेष रूप से ताड़ित कर। हे (वृत्र-हन्) शत्रु के नाशक ! तू (वृत्रस्य) बढ़ते लोभादि शत्रु के (हनू-विरुज) आघातकारी साधनों वा खाने के दाढ़ों के तुल्य साधनों को विशेष रूप से तोड़ डाल। हे (इन्द्र) आत्मन् ! तू (अभि-दासतः) हम को सब प्रकार से नाश करने वाले (अमित्रस्य) शत्रु के (मन्युम् वि जहि) क्रोध का नाश कर।

    ऋषि | देवता | छन्द | स्वर - ऋषिः शासो भारद्वाजः॥ इन्द्रो देवता॥ छन्दः- १, २, ४ निचृदनुष्टुप्। ३ अनुष्टुप्। ५ विराडनुष्टुप्॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top