Loading...
ऋग्वेद मण्डल - 10 के सूक्त 173 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 173/ मन्त्र 1
    ऋषिः - ध्रुवः देवता - राज्ञःस्तुतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥

    स्वर सहित पद पाठ

    आ । त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्तः । ए॒धि॒ । ध्रु॒वः । ति॒ष्ठ॒ । अवि॑ऽचाचलिः । विशः॑ । त्वा॒ । सर्वाः॑ । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥


    स्वर रहित मन्त्र

    आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥

    स्वर रहित पद पाठ

    आ । त्वा । अहार्षम् । अन्तः । एधि । ध्रुवः । तिष्ठ । अविऽचाचलिः । विशः । त्वा । सर्वाः । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥ १०.१७३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 173; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 31; मन्त्र » 1

    भावार्थ -
    हे राजन् ! (त्वा आ अहार्षम्) मैं तुझे आगे, वा सर्वत्र, सब ओर ले जाता हूँ। तू (अन्तः एधि) हमारे बीच में या राष्ट्र के बीच में स्वामी हो। (ध्रुवः) राज्य को धारण करने वाला, (अविचाचलिः) अविचल, स्थिर हो। (त्वा सर्वाः विशः वाञ्छन्तु) तुझे समस्त प्रजाएं चाहें। (त्वद् राष्ट्रम् मा अधि भ्रशत्) तेरे हाथों से राष्ट्र निकल जावे।

    ऋषि | देवता | छन्द | स्वर - ऋषिध्रुवः॥ देवता—राज्ञः स्तुतिः॥ छन्दः—१ , ३–५ अनुष्टुप्। २ भुरिगनुष्टुप्। ६ निचृदनुष्टुप्॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top