ऋग्वेद - मण्डल 10/ सूक्त 187/ मन्त्र 4
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑: पर्ष॒दति॒ द्विष॑: ॥
स्वर सहित पद पाठयः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स न: पर्षदति द्विष: ॥
स्वर रहित पद पाठयः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति । सः । नः । पर्षत् । अति । द्विषः ॥ १०.१८७.४
ऋग्वेद - मण्डल » 10; सूक्त » 187; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 4
विषय - निरञ्जन, स्वयंप्रकाश प्रभु।
भावार्थ -
(यः) जो (विश्वा भुवना) समस्त लोकों को (अभि वि पश्यति) सम्मुख देखता और (सं पश्यति च) अच्छी प्रकार देखता है, (सः नः द्विषः अति पर्षत्) वह हमें अप्रीति युक्त शत्रुओं, दुःखों, रोगों, कष्टों से पार करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्वत्स आग्नेयः॥ अग्निर्देवता॥ छन्दः- १ निचृद् गायत्री। २—५ गायत्री॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें