ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 2
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - भुरिगार्चीजगती
स्वरः - निषादः
हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥
स्वर सहित पद पाठहरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् । ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥
स्वर रहित मन्त्र
हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥
स्वर रहित पद पाठहरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघऽवा । वृत्रऽहा । भुवत् । ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥ १०.२३.२
ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 2
विषय - राष्ट्रपति के कर्त्तव्य, उसकी प्रजा के नर-नारियों के आधार पर समृद्धि।
भावार्थ -
(या हरी) जो स्त्री पुरुष वर्ग (अस्य वने) इसके ऐश्वर्यमय तेजोयुक्त भोग्य राष्ट्र में (वसुविदे) धन प्राप्त करते हैं (इन्द्रः) शत्रुहन्ता राजा (मधैः मघवा) उन्हों से स्वयं भी उत्तम धनों का स्वामी होकर (वृत्रहा भुवत्) बढ़ते शत्रु का नाश करने में समर्थ होता है। वह (ऋभुः) सत्य न्याय, तेज से चमकने वाला और (वाजः) बलशाली ,(ऋभु-क्षाः) विद्वान् तेजस्वी और सत्य-न्यायशील पुरुषों का आश्रय, महान् होकर (शवः पत्यते) बल और धन का पालक राष्ट्रपति और अर्थपति हो जाता है। तब मैं प्रजा वर्ग भी (दासस्य) अपने नाशकारी दुष्ट जन के (शवः) बल और (नाम चित्) नाम तक को भी (अव क्ष्णौमि) नाश करने में समर्थ होता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः। इन्द्रो देवता॥ छन्दः–१ विराट् त्रिष्टुप्। २, ४ आर्ची भुरिग् जगती। ६ आर्ची स्वराड् जगती। ३ निचृज्जगती। ५, ७ निचृत् त्रिटुष्प् ॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें