ऋग्वेद - मण्डल 10/ सूक्त 44/ मन्त्र 2
सु॒ष्ठामा॒ रथ॑: सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ । शीभं॑ राजन्त्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
स्वर सहित पद पाठसु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ । शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥
स्वर रहित मन्त्र
सुष्ठामा रथ: सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । शीभं राजन्त्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥
स्वर रहित पद पाठसुऽस्थामा । रथः । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृऽपते । गभस्तौ । शीभम् । राजन् । सुऽपथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि ॥ १०.४४.२
ऋग्वेद - मण्डल » 10; सूक्त » 44; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 26; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 26; मन्त्र » 2
विषय - राजा का रथ और सैन्य दृढ़ हों, प्रजा संयमी हों। समस्त सैन्य उसके हाथ में हो।
भावार्थ -
हे (नृपते) मनुष्यों के पालक ! राजन् ! (ते रथः सुस्थामा) तेरा रथ सुखपूर्वक ठहरने वाला, वा उत्तम बैठने के स्थान से युक्त हो, तेरा रथारोही बल युद्ध में खूब टिकने वाला हो। (ते हरी सु-यमा) तेरे दोनों अश्व सुख से नियन्त्रित हों, तेरे अधीन प्रजास्थ स्त्री पुरुष लोग उत्तम संयमी, सुप्रबद्ध रहें। (ते गभस्तौ) तेरी बाहु में (वज्रः मिम्यक्ष) वज्र, शस्त्र-बल रहे, शस्त्र बल तेरे हाथ के नीचे हो। हे (राजन्) देदीप्यमान ! राजन् ! तू (शीभं) शीघ्र ही (सुपथा अर्वाङ् याहि) उत्तम मार्ग से, उत्तम अश्व पर चढ़ कर जाया कर। हम (ते पपुषः) तुझ सर्वपालक, सर्वपोषक के (वृष्ण्यानि वर्धाम) बलों को बढ़ावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः कृष्णः ॥ इन्द्रो देवता ॥ छन्द:- १ पादनिचृत् त्रिष्टुप्। २,१० विराट् त्रिष्टुप्। ३, ११ त्रिष्टुप्। ४ विराड्जगती। ५–७, ९ पादनिचृज्जगती। ८ निचृज्जगती॥ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें