Loading...
ऋग्वेद मण्डल - 10 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 1
    ऋषिः - सप्तगुः देवता - इन्द्रो वैकुण्ठः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥

    स्वर सहित पद पाठ

    ज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥


    स्वर रहित मन्त्र

    जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दा: ॥

    स्वर रहित पद पाठ

    जगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुऽयवः । वसुऽपते । वसूनाम् । विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 1

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यवन् ! प्रभो ! हे शत्रुनाशक राजन् ! हम लोग (ते) तेरे (दक्षिणम्) दानशील, बलवान् एवं दायें (हस्ते) हाथ को (जगृभ्म) ग्रहण करते हैं, उसका अवलम्ब लेते हैं। हे (वसूनां वसुपते) समस्त लोकों, जीवों और धनैश्वर्यों के मालिक ! हम (वसूयवः) नाना लोकों और ऐश्वर्यों को चाहने वाले, जीवगण हे (शूर) दुःखों और दुष्टों के नाश करने हारे प्रभो ! तुझको (गोनां गोपतिं विद्म) समस्त सूर्यो, वाणियों और भूमियों, रश्मियों और जीवों का गोपति, पालक, रक्षक करके जानते हैं। (अस्मभ्यं) हमें तू (चित्रं) अद्भुत, संग्राह्य, (वृषणं) सर्व सुखवर्षक (रयिं दाः) ऐश्वर्य प्रदान कर।

    ऋषि | देवता | छन्द | स्वर - ऋषिः सप्तगुः॥ देवता–इन्द्रो वैकुण्ठः॥ छन्द:– १, ४, ७ त्रिष्टुप्। २ आर्ची स्वराट् त्रिष्टुप्। ३ भुरिक् त्रिष्टुप्। ५, ६, ८ निचृत् त्रिष्टुप्॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top