ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 1
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एक॑: ॥
स्वर सहित पद पाठम॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः । विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥
स्वर रहित मन्त्र
महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एक: ॥
स्वर रहित पद पाठमहत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आऽविष्टितः । प्रऽविवेशिथ । अपः । विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । एकः ॥ १०.५१.१
ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 1
विषय - सौचीक अग्नि और देवगण। देह में प्रविष्ट आत्मा और अध्यक्ष सर्वसाक्षी प्रभु का वर्णन
भावार्थ -
हे (अग्ने) प्रकाशस्वरूप, हे (जातवेदः) प्रत्येक उत्पन्न देह में विद्यमान ! (तत्) वह (उल्वं) आवरण (महत् स्थविरम्) बड़ा ही स्थूल होता है (येन आवेष्टितः) जिससे घिरकर तू (अपः) जलों में स्थित बालकवत्, देहिक प्राणों के बीच (प्र विवेशिथ) प्रवेश किये हुए है। (ते तन्वः) तेरी देह की (विश्वाः) समस्त क्रियाओं को अथवा (ते विश्वाः तन्वः) तेरे समस्त देहों को (एकः देवः) एक देव प्रभु जिसने ये सब तुझ को दी हैं वही (बहुधा) बहुत प्रकार से (अपश्यत्) देखा करता है। देहों के द्रष्टा का वर्णन अगले मन्त्र में है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, ३, ५, ७, ९ देवा ऋषयः। २,४,६, ८ अग्निः सौचीक ऋषिः। देवता—१, ३ ५, ७, ९ अग्निः सौचीकः। २, ४, ६, ८ देवाः॥ छन्दः— १, ३ निचृत् त्रिष्टुप्। २, ५, ६ विराट् त्रिष्टुप्। ४, ७ त्रिष्टुप्। ८, ९ भुरिक् त्रिष्टुप्। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें