Loading...
ऋग्वेद मण्डल - 2 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 41/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - वायु: छन्दः - गायत्री स्वरः - षड्जः

    वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये॥

    स्वर सहित पद पाठ

    वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    वायो ये ते सहस्रिणो रथासस्तेभिरा गहि। नियुत्वान्त्सोमपीतये॥

    स्वर रहित पद पाठ

    वायो इति। ये। ते। सहस्रिणः। रथासः। तेभिः। आ। गहि। नियुत्वान्। सोमऽपीतये॥

    ऋग्वेद - मण्डल » 2; सूक्त » 41; मन्त्र » 1
    अष्टक » 2; अध्याय » 8; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    हे ( वायो ) वायु के समान बलशालिन् ! ( ये ) जो (ते) तेरे ( सहस्रिणः ) सहस्रों सैनिकों तथा सहस्रों ऐश्वर्यों के स्वामी ( रथासः ) रथारोही, महारथ पुरुष हैं तू ( तेभिः ) उन्हों सहित ( नियुत्वान् ) खूब युद्ध करने वाले सैनिकों या रथों में नियुक्त अश्वों का स्वामी होकर ( सोमपीतये ) ऐश्वर्य के पालन और उपभोग के लिये ( आगहि ) आ, प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ १, २ वायुः । ३ इन्द्रवायू । ४–६ मित्रावरुणौ । ७–९ अश्विनौ । १०–१२ इन्द्रः । १३–१५ विश्वेदेवाः । १६–१८ सरस्वती । १६–२० द्यावापृथिव्यौ हविर्भाने वा देवता ॥ छन्दः-१, ३, ४, ६, १०, ११, १३ ,१५ ,१९ ,२० ,२१ गायत्री । २,५ ,९ , १२, १४ निचृत् गायत्री । ७ त्रिपाद् गायत्री । ८ विराड् गायत्री । १६ अनुष्टुप् । १७ उष्णिक् । १८ बृहती ॥ एकविंशत्यृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top