ऋग्वेद - मण्डल 2/ सूक्त 41/ मन्त्र 1
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये॥
स्वर सहित पद पाठवायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
वायो ये ते सहस्रिणो रथासस्तेभिरा गहि। नियुत्वान्त्सोमपीतये॥
स्वर रहित पद पाठवायो इति। ये। ते। सहस्रिणः। रथासः। तेभिः। आ। गहि। नियुत्वान्। सोमऽपीतये॥
ऋग्वेद - मण्डल » 2; सूक्त » 41; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 7; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 7; मन्त्र » 1
विषय - उत्तम पुरुषों, नाना अध्यक्षों के कर्त्तव्य ।
भावार्थ -
हे ( वायो ) वायु के समान बलशालिन् ! ( ये ) जो (ते) तेरे ( सहस्रिणः ) सहस्रों सैनिकों तथा सहस्रों ऐश्वर्यों के स्वामी ( रथासः ) रथारोही, महारथ पुरुष हैं तू ( तेभिः ) उन्हों सहित ( नियुत्वान् ) खूब युद्ध करने वाले सैनिकों या रथों में नियुक्त अश्वों का स्वामी होकर ( सोमपीतये ) ऐश्वर्य के पालन और उपभोग के लिये ( आगहि ) आ, प्राप्त हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ १, २ वायुः । ३ इन्द्रवायू । ४–६ मित्रावरुणौ । ७–९ अश्विनौ । १०–१२ इन्द्रः । १३–१५ विश्वेदेवाः । १६–१८ सरस्वती । १६–२० द्यावापृथिव्यौ हविर्भाने वा देवता ॥ छन्दः-१, ३, ४, ६, १०, ११, १३ ,१५ ,१९ ,२० ,२१ गायत्री । २,५ ,९ , १२, १४ निचृत् गायत्री । ७ त्रिपाद् गायत्री । ८ विराड् गायत्री । १६ अनुष्टुप् । १७ उष्णिक् । १८ बृहती ॥ एकविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें