ऋग्वेद - मण्डल 3/ सूक्त 37/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - गायत्री
स्वरः - षड्जः
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो। इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑॥
स्वर सहित पद पाठअ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । उ॒त । चक्षुः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घतः॑ ॥
स्वर रहित मन्त्र
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो। इन्द्र कृण्वन्तु वाघतः॥
स्वर रहित पद पाठअर्वाचीनम्। सु। ते। मनः। उत। चक्षुः। शतक्रतो इति शतऽक्रतो। इन्द्र। कृण्वन्तु। वाघतः॥
ऋग्वेद - मण्डल » 3; सूक्त » 37; मन्त्र » 2
अष्टक » 3; अध्याय » 2; वर्ग » 21; मन्त्र » 2
अष्टक » 3; अध्याय » 2; वर्ग » 21; मन्त्र » 2
विषय - उसके प्रति प्रजाओं के कर्त्तव्य।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! तेजस्वी पुरुष ! हे (शतक्रतो) अनेक उत्तम प्रज्ञाओं और कर्मों वाले ! (वाघतः) जो वाणी द्वारा दोषों का नाश करने वाले और शास्त्रों और उत्तम उपायों को धारण करने वाले विद्वान् पुरुष हैं (ते) वे (मनः) मन, ज्ञान को और (चक्षुः) आंखों वा दर्शन शक्ति को (अर्वाचीनं) अपने अभिमुख वृद्धिशील (कृण्वन्तु) करें। (२) परमात्मपक्ष में—हे इन्द्र परमेश्वर (वाघतः) विद्वान् लोग अपने मन और भीतरी चक्षु को (ते अर्वाचीनं कृण्वन्तु) तेरे प्रति प्रवृत्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
विश्वामित्र ऋषिः॥ इन्द्रो देवता॥ छन्द:– १, ३, ७ निचृद्गायत्री। २, ४-६,८-१० गायत्री। ११ निचृदनुष्टुप्॥ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें