ऋग्वेद - मण्डल 5/ सूक्त 36/ मन्त्र 1
ऋषिः - प्रभूवसुराङ्गिरसः
देवता - इन्द्र:
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णाम्। ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ॥१॥
स्वर सहित पद पाठसः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् । ध॒न्व॒ऽच॒रः । न । वंस॑ऽगः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥
स्वर रहित मन्त्र
स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम्। धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥१॥
स्वर रहित पद पाठसः। आ। गमत्। इन्द्रः। यः। वसूनाम्। चिकेतत्। दातुम्। दामनः। रयीणाम्। धन्वऽचरः। न। वंसगः। तृषाणः। चकमानः। पिबतु। दुग्धम्। अंशुम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 36; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 1
विषय - समृद्धिकाम राजा की करसंग्रह की नीति ।
भावार्थ -
भा० – (यः) जो पुरुष ( वसूनां ) राष्ट्र में बसे प्रजा जनों, में ( रयीणां दामनः ) ऐश्वर्यों के देने वाली प्रजाओं को (चिकेतत् ) जाने और जो ( वसूनां दातुं चिकेतत् ) ऐश्वर्यों को स्वयं देना भी जानता है ( सः ) वह ( इन्द्रः ) ऐश्वर्यवान् शत्रुहन्ता राजा ( आ गमत् ) आवे, हमें प्राप्त हो । ( धन्वचरः तृषाणः वंसगः चकमानः यथा जलं पिबति ) जिस प्रकार मरुभूमि में विचरने वाला पियासा बैल जल चाहता हुआ, जलपान करता है उसी प्रकार राजा भी ( धन्व-चरः ) धनुष के बल पर विचरण करता हुआ ( वंस-गः ) सत्यासत्य विवेकी पुरुषों के बीच स्थित एवं उत्तम आचारवान् ( तृषाणः ) पिपासितवत् ( चकमानः ) अर्थं की कामना करता हुआ (दुग्धम् ) प्रजा से प्राप्त (अंशुम् ) अपने भाग को ( पिबतु ) गौ के वत्स के समान ही स्वल्प मात्रा में उपभोग करे और पूर्णसमृद्ध व्यापक राष्ट्र का पालन करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रभूवसुरांगिरस ऋषिः ॥ इन्द्रो देवता ॥ छन्द: – १, ४, ५ निचृत् त्रिष्टुप् । २, ६ त्रिष्टुप । ३ जगती ॥ षडृर्चं सूक्तम् ॥
इस भाष्य को एडिट करें